________________
તદ્ધિત પ્રકરણ ૬ ગરા૨૮ ૪૩૧ कम् अने शम् श६था युस् ति यस् तु त व भने भ थाय छे. कंयुः । शंयुः । कन्तिः । शंतिः । कंयः । शंयः । कन्तुः । शन्तुः । कन्तः। शन्तः । कंवः । शंवः । कंभः शंभः । यस् भने युस् प्रत्ययमा स् ईत्, નામની ઘર સંજ્ઞા થવા માટે છે.
कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ७।२।१८ १२ बल वात दन्त अने ललाट २०:था ऊल थाय छे. बलूलः ।
वातूलः । दन्तूलः । ललाटूलः । बलवान् । वातवान् । दन्तवान् । ललाटवान् । बल-बात-दन्त-ललाटाद् ऊलः ७।२।१९ १३ प्राणिना माथि अरान्त थी ल थाय छे. चूडालः ।
जङ्घालः । शिखालः । चूडावान् । जङ्घावान् । शिखावान् ।
प्राण्यङ्गाद् आतो लः ७।२।२० ૧૪ વિદw વિગેરે શબ્દોથી, સુજતુવાચિ શબ્દોથી અને
साथि होयो ल थाय छे. सिध्मान्यस्य सन्ति सिध्मलः । सिध्मवान् । गडुलः । गडुमान् । तुण्डिलः । क्षुद्र तु-यूकालः । यूकावान् । २-मूर्छालः । मूर्छावान् ।
सिध्मादि-क्षुद्र-जन्तु-रुग्भ्यः ७।२।२१ १५ वाच श६था निभा आल मने आट थाय छे. वाचालः ।
वाचाटः । यो बहु निःसारं भाषते स एवं निन्द्यते । वाच आलाटौ (क्षेपे) ७।२।२४ १६ वाच श६ी ग्मिन् ५.५ . वाग्मी । वाग्वान् ।
ग्मिन् ७।२।२५