________________
તદ્ધિત પ્રકરણ ૬
મત્વથ આદિ અર્થોમાં પ્રત્ય ૧ “તે એનું છે? તે એમાં છે' અર્થમાં પ્રથમc:
नामथी मत् [मतु] प्रत्यय थाय छे. गावोऽस्य सन्ति गोमान् । यवमान् । २-१-८८ वृक्षा अस्मिन् सन्ति वृक्षवान् । प्लक्षवान् पर्वतः। अस्ति-धनमस्यास्ति अस्तिमान-धनवान् । स्वस्ति-आरोग्यमस्यास्ति स्वस्तिमान-आरोग्यवान् । राजा अस्ति अस्य राजवान् . देशः । २-1-८१ तदस्यास्त्यस्मिन् इति मतुः ७।२।१ २ य प्रत्यय सुधा मतु प्रत्यय याय छे. ७-२-५४
आ-यात् ७।२।२ 3 नौ बिगेरे शोथी इक प्रत्यय याय छे. नौरस्यास्मिन्वा..
स्तीति नाविकः । नौमान् । कुमारिकः । कुमारीमान् । नावादेरिकः ७।२।३ ४ शिखा विगेरे शोथा इन् थाय छे. शिखी । शिखावान् .
माली । मालावान् । ७-२-२ शिखादिभ्य इन् ७।२।४ ५ ब्रीहि विगेरे A-tथा इक भने इन् थाय छे. बीहयो
ऽस्यास्मिन्वा सन्ति ब्रीहिकः । बीही। ब्रीहिमान् । मायिकः । मायी । मायावान् । मायावी । विन्। ७-२-४७ बीह्यादिभ्यस् तौ ७।२।५