________________
४२८
तद्धित-प्रकरणम् ५
८२ इदं किमोऽतुः इय् किय् चास्य ७।१।१४८ इयान् । कियान् .८३ यत्तदेतदो डावादिः ७|१|१४९ यावत् । तावत् -८४ यत्तत् किमः संख्याया इति र्वा ७।१।१५० यति यावन्तः -८५ अवयवात् तयट् ७।१।१५१ चतुष्टयी ८६ द्वित्रिभ्याम् अयट् वा ७।१।१५२ द्वयम् द्वितयम्
८७ संख्यापूरणे डट् ७।१।१५५ एकादश: । एकादशी ८८ विंशत्या दे व तमद् ७|१|१९५६ विंशतितमः विंश: ८९ शतादि-मासार्धमास - संवत्सरात् ७|१|१५७ शततमः ९० पष्ट्यादेः असंख्यादेः ७|१|१५८ षष्टितमः -९१ नो मटू ७।१।१५९ पञ्चमः
९२ पित्तिथ बहु-गण- पूग- संघात् ७।१।१६० बहुतिथः ९३ अतोरियट् ७।१।१६१ इयतिथः इयतिथी
- ९४ षट् - कति-कतिपयात् थट् ७|१|१६२ षष्ठः । कतिथः ९५ चतुरः ७।१।१६३ चतुर्थः । चतुर्थी - ९६ येयौ च लुक च ७।१।१६४ तुर्यः, तुरीयः । तुर्या -९७ द्वेस तीयः ७।१।१६५ द्वितीयः । द्वितीया ९८ त्रे तु च ७।१।१६६ तृतीयः । तृतीया
९९ पूर्वमनेन सादेश्चेन् ७।१।१६७ पूर्वी कृतपूर्वी व टम् '१०० इष्टादेः ७|१|१६८ इष्टो यज्ञे । अधीती व्याकरणे - १०१ इन्द्रियम् ७।१।१७४
१०२ तेन विते चञ्चु चणौ ७।१।१७५ विद्याचञ्चुः