________________
तद्धित-प्रकरणम् ५
४२७ ६६ अ-दिक्-स्त्रियां वा-ऽश्वः ७।१।१०७ प्राचीनम् । प्राक्
६७ तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ७१।१०८ अश्वकः ।
अश्वकं रूपम्. ६८ शाखादे यः ७।१।११४ शाख्यः । मुख्यः ६९ द्रोः भव्ये ७११११५ द्रव्यमयं माणवकः स्वर्णादि च ७० कुशाग्रादीयः ७।१।११६ कुशाग्रीयं शास्त्रम् । कुशाग्रीया ७१ शर्करादेरण ७।१।११८ शार्करं दघि मधुरत्वात् ७२ अः सपत्न्याः ७।१।११९ सपत्नः शत्रुः ..
७३ वेः विस्तृते शाल-शङ्कटौ ७।१।१२३ विशालः विशङ्कटः ७४ कटः ७।१।१२४ विकटः ७५ सं-प्रोद-नेः संकीर्ण-प्रकाशा-ऽधिक-समीपे ७।१।१२५.
संकटः । प्रकटः । उत्कटः । निकटः ।
७६ तत्र घटते कर्मणः ठः ७।१।१३७ कर्मठः कर्मशूरः ७७ तदस्य संजातं तारकादिभ्य इतः ७१११३८
तारकितं नमः
७८ प्रमाणाद् मात्रट ७।१।१४० जानुमात्रमुदकम् ७९ हस्ति-पुरुषाद् वाण ७।१।१४१ हास्तिनमुदकम् ८० वोर्ध्व दन-द्वयसट ७।१।१४२ ऊरुदध्नम् ऊरुद्वयसम् ८१ (मानात् शन्-शद्-विंशतेः) डिन् ७।१।१४७
पञ्चदशी अर्धमासः