________________
तद्धित-प्रकरणम् ४
४०३ ६१ (तस्य) हेतौ संयोगोत्पाते ६।४।१५३ शत्यः
शतिकः ईश्वरसंयोगः ६२ पृथिवी-सर्वभूमेः ईश-ज्ञातयोश्चाऽञ् ६।४।१५६ पार्थिवः ।
सार्वभौमः।
६३ लोक-सर्वलोकाद् ज्ञाते ६।४।१५७ लौ ककः। सार्वलौकिकः
६४ (सोऽस्य) मानम् ६।४।१६९ प्रास्थिको राशिः।
वार्षशतिको देवदत्तः ६५ संख्यायाः संघ-सूत्र-पाठे ६।४।१७१ पञ्चकः संघः ।
अष्टकम् सूत्रम् ६६ पञ्चद्-दशद् वर्गे वा ६।४।१७५ पञ्चद् , पञ्चको वर्गः ६७ स्तोमे डट् ६।४।१७६ पञ्चदशः स्तोमः
६८ तमहति ६।४।१७७ श्वैतच्छत्रिकः । वैषिकः । वास्त्रिकः ६९ दण्डादे यः ६।४।१७८ दण्ड्यः । मुशल्यः ७० यज्ञादियः ६।४।१७९ यज्ञियो देशः यजमानः ७१ पात्रात् तौ ६।४।१८१ पात्र्यः । पात्रियः ७२ छेदादे नित्यम् ६।४।१८२ छैदिकः । भैदिकः
इति सिद्धहेम-सारांश-संस्कृत-व्याकरणे
षष्ठोऽध्यायः समाप्तः