________________
तद्धित -
४०२
४७ तं भावि भूते ६ । ४ । १०६ मासिक उत्सवः । मासिको व्याधिः २८ ( वर्षाद् द्विगो: अ:) प्राणिनि भूते ६ । ४ । ११२
द्विवर्षो दारकः
-प्रकरणम् ४
४९ मासाद् वयसि यः ६|४|११३ द्विमास्यः दारकः ५० ईन च ६।४।११४ मासीनो मास्यो दारकः ५१ षण्मासाद् य यणिकण ६ |४|११५ षण्मास्यः,
पाण्मास्यः । षाण्मासिकः
५२ ( सोऽस्य) प्रयोजनम् ६|४|११७ जैनमहिकम् देवागमनम्
५३ समयात्प्राप्तः ६|४|१२४ सामयिकं कार्यम् ५४ ऋत्वादिभ्योऽण् ६ । ४ । १२५ आव ५५ कालाद्यः ६|४|१२६ काल्या मेघाः
पुष्पफलम्
५६ दीर्घः ६।४।१२७ कालिकम् ऋणम्
५७ त्रिंशद् - विंशतेर्डको संज्ञायामादर्थे ६ । ४ । १२९ त्रिंशकम् ५८ संख्या - डतेश्चा- शत्-ति-ष्टेः कः ६।४।१३० द्विकम् । त्रिकम् ५९ शतात् केवलादतस्मिन् येकौ ६ |४| १३१ शत्यं, शतिकम्
६० मूल्यैः क्रीते ६ । ४ । १५१ प्रास्थिकम् । त्रिंशकम् |
द्विकम् । शत्यम्