________________
४०१
तद्धित-प्रकरणम् ४ ३१ प्रहरणम् ६।४।६२ आसिकः । प्रासिकः । धानुष्कः ३२ परश्वधाद् वाऽग् ६।४।६३ पारश्वधः, पारश्वधिकः ३३ शक्ति-यष्टेः टीकण ६।४।६४ शाक्तीकः । याष्टीकी ३४ वेष्टयादिभ्यः ६।४।६५ ऐष्टीको । ऐष्टिकी
३५ तत्र नियुक्ते ६।४।७४ दौवारिकः । आपणिकः ३६ अगारान्तादिकः ६।४।७५ भाण्डागारिकः ३७ निकटादिषु वसति ६।४७७ नैकटिकः ३८ सतीर्थ्यः ६।४७८ ... ३९ संख्या-ऽऽदेश्वाऽऽहंदलुचः ६।४।८० द्विशतकम् ४० क्रोश-योजन-पूर्वात् शताद् योजनाचाभिगमा ६।४।८६
क्रौशतिकः
४१ तद् यात्येभ्यः ६।४।८७ क्रौशशतिकः यौजनशतिकदूतः ४२ पथ इकट् ६।४।८८ पथिकः ४३ नित्यं णः पन्थश्च ६।४।८९ पान्थः । पान्था
४४ (तेन) शोभमाने ६।४।१०२ कार्णवेष्टकिकं मुखम् ४५ कर्मवेषाद् यः ६।४।१०३ कर्मण्यं शौर्यम् । वेष्यो नटः ४६ (कालाद) निवृत्ते ६।४।१०५ आह्निकम् । मासिकम्