________________
તદ્ધિત પ્રકરણ ૫
वहति विगेरे मामा प्रत्यये। १ महीथी मा माता सीमां-ईय ७-१-२८
પ્રત્યયની પહેલાં, અપવાદ સિવાય પ્રત્યય થાય છે.
यः ७।१।१ २ वहति म मां
द्वितीयान्त रथ, युग भने प्रासङ्ग ०४थी. रथं वहति रथ्यः । द्वौ रथौ वहति द्विरथ्यः । युगं वहति युग्यः । प्रासङ्ग वहति प्रासङ्ग्यः । प्रसज्यते इति प्रासङ्गः, यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तत् । वहति रथ-युग-प्रासङ्गात् ७।१।२ 3 धुर् २०४था य मने एयण थाय छे. धुरं वहति धुर्यः
२-१-१५ । धौरेयः । (अन्यमते धुरीणः) धुरो यैयण ७।१।३ ४ हल भने सीर था इकण थाय छे. हलं वहति हालिकः।
सैरिकः । हल-सीरादिकण ७११६ ५ शकट थी अण थाय छे. शकटं वहति शाकटो गौः । शकटादण ७।११७
8 विध्यति अनन्येन (आत्मना)मयमा, द्वितीयान्त नामथा.
पादौ विध्यन्ति पद्याः शर्कराः । उरू विध्यन्ति उरव्याः कण्टकाः ७-४-७० । उरो विध्यन्ति उरस्या वाताः ।