________________
૩૯૦ તદ્ધિત પ્રકરણ ૪
३ प्राभूतिकः। पर्याप्तं ब्रूते पार्याप्तिकः । वि.
प्रभूतादिभ्यो ब्रुवति ६।४।४३ २२ समवेत (तादात्म्यात्तदेकदेशीभूत) अथ मां, समू
वायि शथा, समूहं समवैति सामूहिकः । सामाजिकः । सांसदिकः । सामवायिकः । गौष्ठिकः ।
समूहार्थात् समवेते ६।४।४६ २३ पर्षद् थी ण्य थाय छे. पर्षदं समवैति पार्षद्यः ।
पर्षदो ण्यः ६।४।४७ २४ सेना थी प्य वि४६ थाय छे. सैन्यः । सैनिकः ।
सेनाया वा ६।४।४८ २५ चरति अर्थ मां, धर्म अधर्म श-४थी, धर्म चरति
धामिकः। अधर्म चरति आर्मिकः । धर्माऽधर्मात् चरति ६।४।४९
પ્રથમાન્ત નામથી– २६ अस्य पण्यम् अभा, अपूपाः पण्यम् अस्य आपूपिकः ।
शाष्कुलिकः । मौदकिकः । लावणिकः । गान्धिकः । तदस्य पण्यम् ६।४।५४ २७ किशरादि शहोथी इकट् थाय छे. किशरं पण्यमस्य
किशरिकः । किशरिकी । तगरिकः । तगरिकी। किशरादेरिकह ६४५५ २८ अस्य शिल्पम् अथ मां, (शि६५ मेटले शणपा-शिया
शथी यती या विशेष.) नृत्तं शिल्पमस्य नातिकः । गैतिकः । वादनिकः । मृदा (मृदावादनम् ) शिल्पमस्य मार्दनिकः । पाणविकः । मौरजिकः । वैणिकः । शिल्पम् ६।४।५७