________________
તદ્ધિત પ્રકરણ ૧ પાછા૨ ૩૯૧ २८ अस्य शीलम् मथ मां, (शीलम् प्राणिनां स्वभावः)
अपूपाः (अपूपभक्षणम् ) शीलमस्य आपूपिकः । मौदकिकः । ताम्बुलिकः । विगेरे. परुषवचनं शीलमस्य पारुषिकः । आक्रोशिकः। शीलम् ६।४।५९ ३० अङ् प्रत्ययान्त (५-3-११०) स्था धातुथी तमा छत्रादि
शोथी अञ् प्रत्यय थाय छे. आस्था शीलमस्य आस्थः। व्यवस्था शीलमस्य वैयवस्थः । निष्ठा शीलमस्म नेष्ठः। विगरे. छत्रं (छादनक्रिया शीलमस्य) छात्रः । छात्री । चुरा शीलमस्य चौरः । चौरी। तपः शीलमस्य तापसः । तापसी । विगेरे. अस्था -च्छत्रादेरञ् ६।४६० ३१ अस्य प्रहरणम् अथ मां, असिः प्रहरणमस्य आसिकः।
प्रासिकः । चाक्रिकः । मौष्टिकः । धानुष्कः ७-४-७१ मौद्गरिकः । मौलिकः ।
प्रहरणम् ६।४।६२ ३२ परश्वध श»थी अण वि८ याय छे. परश्वधः (पशु:)
प्रहरणमस्य पारश्वधः । पारश्वधिकः ।
परश्वधाद् वाऽण ६।४।६३ 33 शक्ति भने यष्टि था टीकण थाय छे. शक्तिः प्रहरणमस्य
शाक्तीकः । शाक्तीकी । याष्टीकः । याष्टीकी । शक्ति-यष्टेः टीकण ६।४।६४ ३४ इष्टि वियरे शाथा टीकण १ि४८पे याय ७. इष्टि:
प्रहरणमस्य पेष्टीकः ऐष्टीकी। ऐष्टिकः। ईषा ,, ऐषीकः । ऐषीकी । ऐषिकः । दाण्डीकः । दाण्डिकः विगैरे. वेष्टयादिभ्यः ६।४।६५