________________
તતિ પ્રકરણ ૪ ફાય૨૮ ૩૮૯ तं प्रत्यनोः लोमेष-कूलात् ६।४।२८ १५ परिमुख भने परिपार्श्व ७६था, परिमुखं वर्तते पारि... मुखिक: पारिपाश्चिकः सेवकः ।
परेः मुख-पाति ६।४।२९ १६ रक्षति भने उञ्छति सभा, समाजं रक्षति सामाजिकः ।
सामवायिकः । नागरिकः । बदराणि उञ्छति बादरिकः। श्यामाकिकः । नैवारिकः । रक्षदुञ्छतोः ६।४।३० १७ नति अर्थ मां, पक्षि मत्स्य भने मृग अर्थ वाणा शम्दाथा, पक्षिणो हन्ति पाक्षिकः । मात्स्यिकः । मागिकः ।
शाकुनिकः मैनिकः - हारिणिकः ।
मायूरिकः । शाफरिकः । सौकरिकः । पक्षि-मत्स्य-मृगार्थात् घ्नति ६।४।३१ .... १८ गच्छति अथ भां, परदार विगेरे शाथी, परदारान्ग
च्छति पारदारिकः । गौरुदारिकः । गौरुतल्पिकः । सभर्तृकां (सपत्नी) गच्छति सामर्तृकिकः । विगेरे.. परदारादिभ्यो गच्छति ६।४।३८ १८ प्रतिपथ श५४था इक मते इंकण प्रत्यय थाय छे. पन्थानं २ ४. प्रति, पथोऽभिमुखम् वा प्रतिपथम् । प्रतिपथं गच्छति
प्रतिपथिकः प्रातिपथिकः । प्रतिपथादिकश्च ६।४।३९ २० पृच्छतिम मां, सुस्तात विगेरे दाथा,सुस्नातं पृच्छति
सौस्नातिकः । सौखरात्रिक । सौखशायनिकः । विगैरे सुस्नातादिभ्यः पृच्छति.६।४।४२. २१ ब्रुवति म मां, प्रभूत विशेष शोथा, प्रभूतः ब्रूते