________________
३८४
तद्धित-प्रकरणम् ३ ३८ वर्षा-कालेभ्यः ६।३।८० वार्षिकः । मासिकः ३९ चिर-परत-परारेः नः ६।३।८५ चिरत्नम् । परुत्नम् ४० पुरो नः ६।३।८६ पुराणम् , पुरातनम् ४१ पूर्वाह्ना-ऽपराह्नात् तनट ६।३।८७ पूर्वाह्नतनः, पूर्वाह्नेतनः ४२ सायं-चिरं-प्राणे प्रगेऽव्ययात् ६।३।८८ सायन्तनम् ।
चिरन्तनम् ४३ भ-ऋतु-सन्ध्यादेः अण् ६।३।८९ पौषः । ग्रैष्मः । सान्ध्यः ४४ संवत्सरात् फल-पर्वणोः ६।३।९० सांवत्सरम् फलं पर्व वा ४५ हेमन्ताद् वा त-लुक् च ६।३।९१ हेमन्तम् , हैमनम् ,
हैमन्तिकम् ४६ प्रावृषः एण्यः ६।३।९२ प्रावृषेण्यः
४७ तत्र कृत-लब्ध-क्रीत-संभूते ६।३।९४ स्रोध्नः । नादेयः
४८ कुशले ६।३।९५ स्रोध्नः । नादेयः ४९ कोऽश्मादेः ६३९७ अश्मकः । सरु कः
५० जाते ६।३९८ स्रोधनः । माथुरः । बाह्यः, बाहिकः ५१ प्रावृष इकः ६।३९९ प्रावृषिकः ५२ कालाद् देये ऋणे ६।३।११३ मासिकम् ५३ साधु-पुष्प्यत्-पच्यमाने ६।३।११७ हैमनमनुलेपनम् ।
वासन्त्यः कुन्दलताः । शारदाः शालयः