________________
तद्धित-प्रकरणम् ३
૩૮૩ १८ पर-जन-राज्ञोऽकीयः ६२।३१ परकीयः । जनकीयः १९ दोरीयः ६।३।३२ देवदत्तीयः । तदीयः । शालीयः २० उष्णादिभ्यः कालात ६३३३ उष्णकालीयः २१ व्यादिभ्यो णिकेकणौ ६।३।३४ वैकालिकः वैकालिका २२ काश्यादेः ६३।३५ काशिका, काशिकी २३ वाहीकेषु ग्रामात् ६३।३६ सैपुरिका, सैपुरिकी २४ वृजि-मद्रात् देशात् कः ६।३।३८ वृजिकः । मद्रकः २५ ईतोऽकञ् (दोः प्राचः) ६।३।४१ काकन्द कः २६ रोपान्त्यात् ६।३।४२ पाटलिपुत्र कः २७ प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वर्थात् ६।३।४३
मालाप्रस्थक: २८ राष्ट्रेभ्यः ६।३।४४ आभिसारकः २९ बहुविषयेभ्यः ६।३।४५ आङ्गकः ३० धूमादेः ६।३।४६ धौमकः ३१ कोपान्त्याच चा-ऽण् ६।३।५६ ऐक्ष्वाकः । काच्छः ३२ वा युष्मदस्मदोऽबीनबौ युष्माका-ऽऽस्माकौ च अस्यैकत्वे
तु तवक-ममकम् ६।३।६७ योष्माकः, योष्माकीणः, युष्मदीयः ३३ अमोऽन्ता-ऽवो-ऽधसः ६।३७४ अन्तमः। अवमः ३४ पश्चादाद्यन्ता-ऽग्राद् इमः ६।३।७५ पश्चिमः । आदिमः ३५ मध्याद्मः ६।३।७६ मध्यमः ३६ अध्यात्मादिभ्य इकण ६।३।७८ आध्यात्मिकम् ३७ समानपूर्व-लोकोत्तरपदात् ६३७९ सामानग्रामिकः ।
- ऐहलौकिकः