________________
३८५
तद्धित-प्रकरणम् ६. ५४ उप्ते ६।३।११८ शारदा यवाः
५५ भवे ६।३।१२३ स्रोधनः । माथुरः । ग्राम्यः । ग्रामीणः ५६ दिगादि-देहांशाद् यः ६।३।१२४ दिश्यः । वर्यः । मूर्धन्या ५७ मध्याद दिनण-णेया मोन्तश्च ६।१।१२६ माध्यंदिनः । ५८ जिहामूला-ऽङ्गुलेश्वेयः ६।३।१२७ जिह्वामूलीयः ।
. . अङ्गुलीयः ५९ वर्गान्ताद् ६।३।१२८ कवयिः । पवर्गीयः ६० दृति-कुक्षि-कलशि-बस्त्यहेरेयण ६।१३० दातेयं जलम् ६१ ग्रीवातोऽण् च ६।३।१३२ प्रैवम् , अवेयम् ६२ चतुर्मासानाम्नि ६।३।१३३ चातुर्मासो आषाढ्यादि: पौ. ६३ परिमुखादेरव्ययीभावाद् (ज्यः) ६।३।१३६ पारिमुख्यः ६४ अन्तःपूर्वादिकण ६।३।१३७ आन्तरगारिकः ६५ पर्यनोः ग्रामात् ६।३।१३८ पारिग्रामिकः । आनुग्रामिकः ६६ उपाज जानु-नीवि-कर्णात् प्रायेण ६।३।१३९
- मोपजानुकः सेवकः. ६७ तत आगते ६।३।१४९ स्रौनः । माथुरः । गव्यः । स्त्रैणः ६८ विद्या-योनि-सम्बन्धाद् अकञ् ६।३।१५० आचार्यकम् ।
. पैतामहकम् ६९ पितुः यो वा ६।३।१५१ पित्र्यम् , पैतृकम् ७० मत इकण ६।३।१५२ हौतृकम् । मातृकम् । ७१ आयस्थानात् ६।३।१५३ आतरिकम् । शोल्कशालिकम् ७२ नृ-हेतुभ्यो रूप्य-मयटौ६।३।१५६ देवदत्तरूप्यम्-मयम्
ર૫