________________
तद्धित ४४२४ ३ ३॥३८ ३७१ सैपुरिका । सैपुरिकी। स्कौनगरिका । स्कौनगरिकी ।
वाहीकेषु ग्रामात् ६।३।३६ ર૪ દેશવાચિ વૃનિ અને મ શબ્દથી જ પ્રત્યય થાય છે.
वृजिकः । मद्रकः ।
वृजि-मद्रात् देशात् कः ६।३।३८ ૨૫ છું કારાન્ત પ્રાદેશ વાચિ દુ સંજ્ઞક શબ્દોથી જ થાય છે
छे. काकन्द्यां भवः काकन्दकः । माकन्दकः। ईतोऽकञ् (दोः प्राचः) ६।३।४१ ૨૬ ઉપાજ્યમાં હોય એવા પ્રાગદેશ વાચિ દુ સંજ્ઞક શબ્દોથી
अकञ् थाय छे. पाटलिपुत्र भवः पाटलिपुत्रकः ।
रोपान्त्यात् ६।३।४२ २७ प्रस्थ पुर भने वह मन्तवा, य उपान्त्या ! मने धन्वन्
(મરુદેશ) અર્થવાળા દેશ વાચિ દુ શબ્દોથી અગ્ર થાય છે. मालाप्रस्थकः। नान्दीपुरकः । पैलुवहकः । सांकाश्यकः। धन्वन्-पारेधन्वकः । ऐरावतकः । प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वर्थात् ६।३।४३ ૨૮ ટુ સંજ્ઞક રાષ્ટ્ર વાચિ દેશ શબ્દથી જ થાય છે.
आभिसारे भवः आभिसारकः ।
राष्ट्रेभ्यः ६।३।४४ ૨૦ બહુવચનાન્ત રાષ્ટ્રવાચિ દેશ શબ્દોથી અમ્ થાય છે.
अङ्गेषु जातः आङ्गकः।
बहुविषयेभ्यः ६।३।४५ 30 धूमादि देशपारि शहाथी अकञ् थाय छे. धूमे भवः
धौमकः। षाड़ण्डकः। धूमादेः ६।३।४६