SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तद्धित ४४२४ ३ ३॥३८ ३७१ सैपुरिका । सैपुरिकी। स्कौनगरिका । स्कौनगरिकी । वाहीकेषु ग्रामात् ६।३।३६ ર૪ દેશવાચિ વૃનિ અને મ શબ્દથી જ પ્રત્યય થાય છે. वृजिकः । मद्रकः । वृजि-मद्रात् देशात् कः ६।३।३८ ૨૫ છું કારાન્ત પ્રાદેશ વાચિ દુ સંજ્ઞક શબ્દોથી જ થાય છે छे. काकन्द्यां भवः काकन्दकः । माकन्दकः। ईतोऽकञ् (दोः प्राचः) ६।३।४१ ૨૬ ઉપાજ્યમાં હોય એવા પ્રાગદેશ વાચિ દુ સંજ્ઞક શબ્દોથી अकञ् थाय छे. पाटलिपुत्र भवः पाटलिपुत्रकः । रोपान्त्यात् ६।३।४२ २७ प्रस्थ पुर भने वह मन्तवा, य उपान्त्या ! मने धन्वन् (મરુદેશ) અર્થવાળા દેશ વાચિ દુ શબ્દોથી અગ્ર થાય છે. मालाप्रस्थकः। नान्दीपुरकः । पैलुवहकः । सांकाश्यकः। धन्वन्-पारेधन्वकः । ऐरावतकः । प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वर्थात् ६।३।४३ ૨૮ ટુ સંજ્ઞક રાષ્ટ્ર વાચિ દેશ શબ્દથી જ થાય છે. आभिसारे भवः आभिसारकः । राष्ट्रेभ्यः ६।३।४४ ૨૦ બહુવચનાન્ત રાષ્ટ્રવાચિ દેશ શબ્દોથી અમ્ થાય છે. अङ्गेषु जातः आङ्गकः। बहुविषयेभ्यः ६।३।४५ 30 धूमादि देशपारि शहाथी अकञ् थाय छे. धूमे भवः धौमकः। षाड़ण्डकः। धूमादेः ६।३।४६
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy