________________
300 તદ્ધિત પ્રકરણ ૩
६।३।२२ १६ अरण्य २०४थी अ [ण थाय छे. आरण्याः सुमनसः ।
आरण्याः पशवः।
रूप्योत्तरपदा-ऽरण्याण णः ६।३।२२ १७ भवत् [भवतु] १.५:था इकण मते ईय [ईयस् थाय छे.
भवतः भवत्या वा इदम् भावत्कम् । स्त्री भावकी । , ,, भवदीयम् । भवदीया । ७-४-७1
भवतोरिकणीयसौ ६३३० १८ पर, जन भने राजन् थी अकीय थाय छे. परकीयः ।
जनकीयः । र जकीयः । ७-४-११
पर-जन-राज्ञोऽकीयः ६।३।३१ १८ दु सजावाजा नामाथी ईय थाय छे. देवदत्तीयः। तदीयः ।
शालीयः । गोनर्दीयः । १-१-१० दोरीयः ६।३।३२ २० उष्ण विगेरे पू°५६ ५ मेवा काल थी ईय प्रत्यय
थाय छे. उष्णकालीयः। उष्णादिभ्यः कालात् ६।३।३३ २१ वि विगेरे पूर्व य मेवा काल था णिक आने
इकण प्रत्यय थाय छे. वैकालिकः । स्त्री वैकालिका।
वैकालिकी। तात्कालिका। तात्कालिको। व्यादिभ्यो णिकेकणौ ६।३।३४ २२ काशि विगेरे दुस: या णिक भने इकण याय छे.
काशि, काशिका काशिकी । चेदि, चैदिका चैदिकी। काश्यादेः ६।३।३५ २९ : देशमा ग्राम विदु २०ीया णिक माने इक्रण थाय छे.