________________
તદ્ધિત પ્રકરણ ૩ દારા ૩૬૯ छ. दिवि भवं दिव्यम् । प्राचि प्राग्वा भवं प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । २-१-१०3, १०४ धु-प्रागपागुदक्-प्रतीचो यः ६।३।८ ८ ग्राम थी ईन, य भने एयकञ् थाय छे. ग्रामे भवः
ग्रामीणः। ग्राम्यः । ग्रामेयकः ।। ग्रामादीन च ६३९ १० कुल, कुक्षि मने ग्रीवा २५६था मनु श्वा असि भने
अलङ्कार अर्थ मा एयकञ् थाय छे. कुले भवः कौलेयकः श्वा । कौशेयकोऽसिः । अवेयकोऽलङ्कारः ।
कुल-कुक्षि-ग्रीवात् श्वा-ऽस्यलङ्कारे ( एयकञ्) ६।३।१२ १३ दक्षिणा पश्चात् अने पुरस् छी त्यण याय छे. दक्षि
णस्यां दिशि भवः दाक्षिणात्यः। पाश्चात्यः । पौरस्त्यः।
दक्षिणा-पश्चात्-पुरसः त्यण ६।३।१३ १२ क्व, इह, अमा भने त्र तथा तस् प्रत्ययान्त शोथा त्या
थाय छे. क्वत्यः। इहत्यः। अमात्यः। तत्रत्यः । कुतस्त्यः।
क्वेहा-ऽमा-त्र-तसस् त्यच् ६।३।१६ १३ नि श६था ध्रुव अथ मा त्यच् प्रत्यय याय छे. नित्यं ध्रुवम् ।
ने ध्रुवे ६।३।१७ १४ निस् श»था गत ५ मा त्यच् याय छे. निर्गतो वर्णाश्र
मेभ्यो निष्टयः चण्डालः ।
निसो गते ६।३।१८ १५ ऐषमस ह्यस् भने श्वस् था त्यम् वि४८ थाय ७. ऐषमो
भवम् ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । हस्तनम् । श्वस्त्यम् । श्वस्तनम् । १-3-८८ ऐसमो-ह्य:-श्वसो वा ६३११९