________________
३७२ तद्धित ५४२९५ ३ ६३३५६ ૩ી ઉપન્ય હેય એવા અને વાછરિ દેશ વાચિ શબ્દોથી
अण थाय छे. इक्ष्वाकुषु जातः ऐक्ष्वाकः । काच्छः ।
कोपान्त्याच चा-ऽण् ६३५६ ३२ युष्मद् अस्मद् थी अञ् भने ईनञ् वि४८५ थाय छे. मने
युष्माक अस्माक, तथा सवयनमा तवक ममक महेश थाय छे. युष्माकमयं युवयोर्वा यौष्माकः। यौष्माकीणः पक्षे युष्मदीयः । अस्माकमयमावयोर्वा आस्माकः । आस्मा कीनः । पक्षे अस्मदीयः । मेययनमा तवायं तावकः । तावकीन: । त्वदीयः । मामकः । मामकीनः । मदीयः । वा युष्मदस्मदोऽजीनी युष्माका-ऽऽस्माकौ च अस्यैकत्वे
तु तवक-ममकम् ६३।६७ 33 अन्त अवस् भने अधस् शी अम प्रत्यय थाय छे.
अन्तमः । अवमः । अधमः । ७-४-६५. ७-२-११५ अमोऽन्ता-ऽवो-ऽधसः ६३३७४ ३४ पश्चात् , आदि, अन्त भने अग्र थी इम थाय छे. पश्चिमः
७-२-१२४ आदिमः । अन्तिमः । अग्रिमः । ७-४-६८ पश्चादाधन्ता-ऽग्राद् इम: ६।३७५ 3५ मध्य थी म थाय छे. मध्यमः ।
मध्याद् मः ६।३७६ ९ अध्यात्म मादि शहाथी इकण थाय छे. अध्यात्म भवम्
आध्यात्मिकम् । अकस्माद् भवम् आकस्मिकम् । आमुष्मिकम् । ऐहिकम् । अध्यात्मादिभ्य इकण ६।३।७८ ७ समान पूर्व ५४ हेय मेवा शहाथी तमा लोक उत्त२५६
डाय सेवा शोथी इकण् थाय छे. समानग्रामे कृतो भवो