________________
તદ્ધિત પ્રકરણ ૧ કાશ૭૨ ૩૫૩ ४१ नदी सिवायना दि१२॥१॥ की आए ति भने ऊ भत.
पणा शोथी एयण प्रत्यय थाय छे. दत्ताया दात्तेयः।
गुप्ताया गौप्तेयः । १-१-६७ नो अपवाद द्विस्वराद् अनद्याः ६।१।७१. કર [ પ્રત્યય સિવાયના સુકારાન્ત કિસ્વર નામથી gam થાય છે.
नामेरपत्यम् नाभेयः । अत्रेः आत्रेयः । अहेः आहेयः । इतः अनित्रः ६।१।७२ . ४३ शुभ्रादि यो एयण थाय छे. शौभ्रेयः । वैष्टपुरेयः।
शुभ्रादिभ्यः ६।१।७३ ४४ कल्याणी आदि शहाथी एयण थाय छ भने अन्तनो इन्
थाय छे. काल्याणिनेयः । सुभगा-सौभागिनेयः । अल्याण्यादेरिन् चान्तस्य ६।१।७४ ४५ कुलटा २७६थी एयण प्रत्यय याय छ भने भन्तना विधे
हुन् थाय छे. कौलटिनेयः, कौलटेयः ।
कुलटाया वा ६।११७८ ૪૬ અંગ હીત હોય અથવા જેને પુરુષ અનિયત હોય, એવી
स्त्रीमाने क्षुद्रा हेवाय छे. क्षुद्रा वायि स्त्रीलिप शन्होथी एर [एरण] प्रत्यय विदथे थाय छे. काणाया अपत्यं काणेरः काणेयः । दास्या अपत्यं दासेरः दासेयः । नटया अपत्यं नाटेरः नाटेयः । १-१-७०
क्षुद्राभ्य एरण वा ६।१।८० ४७ यतुपावान्यि स्त्री होथी एयञ् थाय 2. कमण्डल्वा
अपत्यम् कामण्डलेयः । जम्ब्वा जाम्बवेयः । बहुलायाः २३