SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૧ કાશ૭૨ ૩૫૩ ४१ नदी सिवायना दि१२॥१॥ की आए ति भने ऊ भत. पणा शोथी एयण प्रत्यय थाय छे. दत्ताया दात्तेयः। गुप्ताया गौप्तेयः । १-१-६७ नो अपवाद द्विस्वराद् अनद्याः ६।१।७१. કર [ પ્રત્યય સિવાયના સુકારાન્ત કિસ્વર નામથી gam થાય છે. नामेरपत्यम् नाभेयः । अत्रेः आत्रेयः । अहेः आहेयः । इतः अनित्रः ६।१।७२ . ४३ शुभ्रादि यो एयण थाय छे. शौभ्रेयः । वैष्टपुरेयः। शुभ्रादिभ्यः ६।१।७३ ४४ कल्याणी आदि शहाथी एयण थाय छ भने अन्तनो इन् थाय छे. काल्याणिनेयः । सुभगा-सौभागिनेयः । अल्याण्यादेरिन् चान्तस्य ६।१।७४ ४५ कुलटा २७६थी एयण प्रत्यय याय छ भने भन्तना विधे हुन् थाय छे. कौलटिनेयः, कौलटेयः । कुलटाया वा ६।११७८ ૪૬ અંગ હીત હોય અથવા જેને પુરુષ અનિયત હોય, એવી स्त्रीमाने क्षुद्रा हेवाय छे. क्षुद्रा वायि स्त्रीलिप शन्होथी एर [एरण] प्रत्यय विदथे थाय छे. काणाया अपत्यं काणेरः काणेयः । दास्या अपत्यं दासेरः दासेयः । नटया अपत्यं नाटेरः नाटेयः । १-१-७० क्षुद्राभ्य एरण वा ६।१।८० ४७ यतुपावान्यि स्त्री होथी एयञ् थाय 2. कमण्डल्वा अपत्यम् कामण्डलेयः । जम्ब्वा जाम्बवेयः । बहुलायाः २३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy