________________
૫૪
तद्धित ५४२५१ ६।११८३ बाहुलेयः शबलायाः शाबलेयः । सुरभेः सौरभेयः गायनी वा७२३..
चतुष्पाद्य एयञ् ६।१।८३ ४८ भ्रातृ श५-६थी व्य प्रत्यय थाय छे. भ्रातुरपत्यम् भ्रातृव्यः।
भ्रातुः व्यः ६।१।८८ ४८ भ्रातृ भने स्वसृश थी ईय थाय छे. भ्रात्रीयः। स्वस्रीयः।
ईयः स्वमुश्च ६।१।८९ ५० श्वशुर श६थी य प्रत्यय थाय छे. श्वशुरस्यापत्यम् श्वशुर्यः ।
श्वशुराद् यः ६।१।९१ પી જાતિ ગમ્ય હોય તે–
(१) राजन् २०६थी य प्रत्यय थाय छे. राज्ञोऽपत्यम् राजन्यः क्षत्रियजातिश्चेत् । जातौ राज्ञः ६।१।९२ ५२ (२) क्षत्र श६थी इय प्रत्यय थाय छे. क्षत्रस्यापत्यम्
क्षत्रियः जातिश्चेत् । क्षत्राद् यः ६।१।९३ ५3 (3) मनु श६थी य मने अण प्रत्यय थाय छे भने ।
આગમ થાય છે. मनोरपत्यानि मनुष्याः । मनुषी स्त्री। २-४-१८, ८३, ८८ मानुषाः। मानुषी स्त्री। जति न यता, मानवः । मानवौ । मानवाः । अण १-१-२८ मानवी स्त्री।
मनोः या-ऽणौ पश्चान्तः ६।१९४ ५४ भूः (भूम) अपत्य होय तो माणवः । न ने। ण थाय .
माणवः कुत्सायाम् ६।१।९५