________________
૩પર તદ્ધિત પ્રકરણ ૧
१६१ माहेश याय छे. द्वयो त्रिोः अपत्यम् द्वैमातुरः गोश. पाण्मातुरः ति ४५. शतस्य माता शतमाता, तस्या अपत्यम् शातमातुरः भरतः। संगता माता संमाता, तस्या अपत्यम् सांमातुरः। भद्रा भद्रस्य वा माता भदमाता तस्या अपत्यम् भाद्रमातुरः । संख्या-सं-भद्राद् मातुः मातुर च ६।१।६६ 3७ ना सजा न लेय, मेवा नदी नाम भने मानुषी
નામથી અન્ પ્રત્યય થાય છે. यमुनाया यामुनः प्रणेतः । नर्मदाया नार्मदो नीलः । देवदत्तायाः देवदत्तः । सुतारायाः सौतारः । दु-चान्द्रभागाया (नद्याः) चान्द्रभागेयः । १-१-७० वासवदत्ताया (मानुष्याः) वासवदत्तेयः । ,
अदोः नदी-मानुषी-नाम्नः ६।११६७ 3८ पीला साल्वा भने मण्डूक श६थी अण् विक्ष्ये थाय छे.
पैलः । पैलेयः। साल्वः साल्वेयः। माण्डूकः । माण्डूकिः। पीला-साल्वा-मण्डूकाद् वा ६।११६८ 3 दिति भने मण्डक २०४थी एय [एयण] वि. थाय छे.
दैतेयः दैत्यः १-१-१५। माण्डकेयः माण्डूका माण्डूकिः । दितेश्च एयण वा ६।१।६९ ४० ङी मन्तवा आप अन्तवा ति मन्तवा भने ऊङ
અંતવાળા શબ્દોથી જુથ પ્રત્યય થાય છે. सुपाः अपत्यम् सौपर्णेयः विनताया वैनतेयः १२७ । युवत्या यौवतेयः । कमण्डल्वाः कामण्डलेयः। ७-४-१८ - ज्याप्-त्यूङः ६।११७०