________________
शि
તદ્ધિત પ્રકરણ ૧ ધારા ૩૫૧ 30 शिव विगैरे शोथी अण प्रत्य५ थाय छे.
शिवस्यापत्यं शैवः । पाण्डोः पाण्डवः । शिवादेरण ६।१।६० १ ऋषि वृष्णि अन्धक सने कुरु वायि शोथी अण प्रत्यय
थाय छे. ऋषि-वासिष्ठः । वैश्वामित्रः। गौतमः । वृष्णिवासुदेवः । अन्धक-श्वाफल्कः । कुरु-नाकुलः । दौर्योधनः वृष्णि अन्धक भने कुरु मे, ते ते शना क्षत्रियो छे. ऋषि-वृष्ण्यन्धक-कुरुभ्यः ६।११६१ कन्या मने त्रिवेणी २०४थी अण् प्रत्यय थाय छ भने सनु मे कनीन अने त्रिवण माहेश थाय छे. कन्याया अपत्यं कानीनः कर्गः। त्रिवेण्या अपत्यं त्रैवणः।
कन्या-त्रिवेण्याः कनीन-त्रिवणं च ६।१।६२ 33 शुङ्ग भने शुङ्गा २०४थी भारद्वाज अ५त्य भा अण प्रत्यय
थाय छे. शुङ्गस्य शुङ्गाया वाऽपत्यं शौङ्गो भारद्वाजः ।
शुङ्गाभ्यां भारद्वाजे ६।११६३ ४ विकर्ण भने छगल श६थी मनु मे वात्स्य मने आत्रेय
अपत्यमा अण् थाय छे. वैकर्णों वात्स्य: । छागल आत्रेयः। विकर्ण-छगलाद् वात्स्या-ऽऽत्रेये ६।१।६४ ૩૫ વિશ્રવણ શબ્દથી મળ પ્રત્યય થાય છે અને અંતને થાય
छ, तेम विश्नो वि सो५ थाय छे. विश्रवसोऽपत्यम् वैश्रवणः । ५से रावणः ।
णश्च विश्रवसो विश्-लुक् च वा ६।११६५ 38 यायि ७६थी, सम् १५६थी मने भद्र १५-६थी ५२
२हेस मातृ ५४थी अण प्रत्यय थाय मने मात ना मातुर