________________
કૃદન્ત પ્રકરણ ૩ પારાશરૂ૦ ૩ર૩ प्लवः । प्रणवः। करः । प्रत्ययः । शरः । आधारे-एत्य कुर्वन्त्यस्मिन्नित्याकरः । आलवः । आरवः । मापवः । भवः । लयः । विषयः । भरः । प्रसरः । अवसरः । परिसरः । विसरः । प्रतिसरः ।
पुं-नाम्नि घः ५।३।१३० ૪૮ પુલિંગનામમાં કરણ અને આધારમાં વ્યંજનાન્ત ધાતુથી
घञ् प्रत्यय थाय छे. ४२६४मां-विदन्ति विन्दन्ति विन्दते वाऽनेनेति वेदः। चेष्टतेऽनेन चेष्टो बलम् । रज्यतेऽनेनेति। रागः ४-२-५२ । आधारमा एत्य पचन्ति अस्मिन्निति आपाकः । आरामः । लेखः । बन्धः । वेगः । रङ्गः । क्रमः । प्रासादः । अपामार्गः। नीमार्गः ।। व्यञ्जनाद् घञ् ५।३।१३२ ૪૯ ધાતુના સ્વરૂપમાં અને ધાતુના અર્થમાં ધાતુથી શું ?
[क्ति] भने ति [शित] प्रत्यय थाय छे. २१२-भक्षिः भम् पातु क्रुधिः। वेत्तिः । अथे-यजेरङ्गानि यज्ञना भी। भुजिः क्रियते मोशन
४२राय छ। पचति वर्तते ५१४ ते -थाय छे. इ-कि-श्तिव् स्वरूपा-ऽर्थे ५।३।१३८
૫૦ કુછ (દુઃખ) અર્થવાળા ૯૬ થી તથા અકૃષ્ણ (સુખ)
અર્થવાળા અને જિત થી પર રહેલા ધાતુથી ભાવમાં सन भभो अ [खल्] याय छे. 3-3-२१ दुःखेन शय्यते इति दुःशयम् भवता । सुखेन शय्यते इति सुशयम् ईषच्छयं भवता । दुःखेन क्रियते इति दुष्करः। सुखेन क्रियते इति सुकरः । ईषत्करः कटो भवता ।