________________
३२२
કૃદન્ત પ્રકરણ ૩
५।३।१२३
४२ नपुस लिगमां भावभां धातुथी त [क्त] प्रत्यय थाय छे. हसितम् छात्रस्य । नृत्तम् मयूरस्य । व्याहृतं कोकिलस्य क्लीवे क्तः ५।३।१२३
४३ नपुस लिगमा लाभां अन [ अन ] अत्यय थाय छे. गमनम् भोजनम् वचनम् हसनम् छात्रस्य ।
अनट् ५|३|१९२४
४४ रम् विगेरे धातुथी उर्तानां अनट् प्रत्यय थाय छे. रमणी । कमनी । नन्दनी । ह्लादनी । इध्मवश्वनः पलाश
शातनः ३-१-७७
रम्यादिभ्यः कर्त्तरि ५।३।१२६
૪૫ મુTM વિગેરે ધાતુથી કમ'માં અને વત્ વિગેરે ધાતુથી अपादानभां अनट् प्रत्यय थाय छे. भुज्यते इति भोजनम् । निरदन्ति तदिति निरदनम् । आच्छादनम् । अवस्त्रावि-अवस्रावणम् । अवसेचनम् । असनम् । बसनम् । आभरणम् । प्रपतत्यस्मात् प्रपतनः । प्रस्कन्दनः । प्रश्च्योतनः । प्रस्त्रवणः । निर्झरणः । सङ्घोद्धरणः । अपादानम् ।
भुजि - पत्यादिभ्यः कर्मा - ऽपादाने ५।३।१२८
1
४९ अरमां अने आधारमा धातुथी अन [ अनट् ] थाय छे. १२५|भां एषणी । लेखनी । इध्मश्चनः । श्रमश्रुकर्तनः आधारभां गोदोहनी । सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् । करणाssधारे ५।३।१२९.
1
૪૭ પુ’લિગનામમાં, કરણ અને આધારમાં ધાતુથી આ [ઘ] प्रत्यय थाय छे. करणे - प्रच्छदः । उरश्छदः । दन्तच्छदः ।