SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ કૃદન્ત પ્રકરણ ૩ ५।३।१२३ ४२ नपुस लिगमां भावभां धातुथी त [क्त] प्रत्यय थाय छे. हसितम् छात्रस्य । नृत्तम् मयूरस्य । व्याहृतं कोकिलस्य क्लीवे क्तः ५।३।१२३ ४३ नपुस लिगमा लाभां अन [ अन ] अत्यय थाय छे. गमनम् भोजनम् वचनम् हसनम् छात्रस्य । अनट् ५|३|१९२४ ४४ रम् विगेरे धातुथी उर्तानां अनट् प्रत्यय थाय छे. रमणी । कमनी । नन्दनी । ह्लादनी । इध्मवश्वनः पलाश शातनः ३-१-७७ रम्यादिभ्यः कर्त्तरि ५।३।१२६ ૪૫ મુTM વિગેરે ધાતુથી કમ'માં અને વત્ વિગેરે ધાતુથી अपादानभां अनट् प्रत्यय थाय छे. भुज्यते इति भोजनम् । निरदन्ति तदिति निरदनम् । आच्छादनम् । अवस्त्रावि-अवस्रावणम् । अवसेचनम् । असनम् । बसनम् । आभरणम् । प्रपतत्यस्मात् प्रपतनः । प्रस्कन्दनः । प्रश्च्योतनः । प्रस्त्रवणः । निर्झरणः । सङ्घोद्धरणः । अपादानम् । भुजि - पत्यादिभ्यः कर्मा - ऽपादाने ५।३।१२८ 1 ४९ अरमां अने आधारमा धातुथी अन [ अनट् ] थाय छे. १२५|भां एषणी । लेखनी । इध्मश्चनः । श्रमश्रुकर्तनः आधारभां गोदोहनी । सक्तुधानी । तिलपीडनी । शयनम् । आसनम् । अधिकरणम् । आस्थानम् । करणाssधारे ५।३।१२९. 1 ૪૭ પુ’લિગનામમાં, કરણ અને આધારમાં ધાતુથી આ [ઘ] प्रत्यय थाय छे. करणे - प्रच्छदः । उरश्छदः । दन्तच्छदः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy