________________
३२४
કૃદન્ત પ્રકરણ ૩
५।३।१३९ दुष्करम् सुकरम् ईषत्करम् भवता । एवम्-दुर्लभम् । सुलभम् । ईषल्लभम् । इत्यादि.
दुः-स्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थात् खल् ५।३।१३९ ५१ कृच्छ (दु:५५) वाणा दुर थी मने अकृच्छ (म)
अर्थवाणी सु सने ईषद् थी ५२ २९स, च्चि न! अर्थमा વર્તમાન, કર્યા અને કર્મથી પર અનુક્રમે મૂ અને ધાતુથી खलप्रत्यय थाय छे. दुःखेनानाढयेन आढयेन भूयते दुराढयं भवं भवता । सुखेनानाढयेन आढयेन भूयते स्वाढयंभवं भवता । ईषदाढयंभवं भवता । दुःखेनानाढय आढयः क्रियते दुराढयंकरो मैत्रो भवता। सुखेनानाढयः आढयः क्रियते स्वाढयंकरश्चैत्रो भवता। ईषदाढयंकरश्चैत्रो भवता । सुखेनाकटाः कटाः क्रियन्ते सुकटंकराणि वीरणानि ।
च्व्यर्थे क प्याद् भू-कृगः ५।३।१४० પર शास् युध् दृश् धृष् मृष् मने आ ४२६न्त धातुथी अन
थाय छे. दुःखेन शिष्यते दुःशासनः । सुशासनः । ईषच्छासनः एवं दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः । आदन्त-दुरुत्थानम् भवता । सूत्थानम् । ईषदुत्थानम् । दुष्पानं पयो भवता । सुपानम् ईषत्पानम् । शास-युधि-दशि-धृषि-मृषा-ऽऽतोऽनः ५।३।१४१