________________
३१०
કુદત પ્રકરણ ૩
५।२।८३ विद्योतते इति विद्युत् । ऊर्जयतीति ऊ । ग्रावाणं स्तोतीति ग्रावस्तुत् । पचतीति पक् । भिनतीति भिद् । वेत्तीति विद् । शोकच्छिद् । भूः पृथिवी । शंभूः शिवः । आत्मभूः कामः । मनोभूः स एव। स्वयंभू ब्रह्मा । स्वभू विष्णुश्च । मित्रभू नाम कश्चित् । प्रतिभूः उत्तमर्णाधमर्णयोरन्तरस्थः । इन्भूः व्यसनसहायः । कारभूः पण्यमूल्यादिनिर्णता । वर्षाभू दर्दुरः औषधिश्च । पुनर्भूः पुनरूढा औषधिश्च । दिद्युत्-ददत-जगत्-जुहू-वाक्-प्राट्-धी-श्री-टू-सूज्वायतस्तू-कटपू-परिवाट्-भ्राजादयः क्वि: ५।२१८३
४६ शम् सम् स्वयम् वि भने प्र थी ५२. २हेस भू धातुथी उ
[डु] प्रत्यय थाय छे. शम् सुखम् तत्र भवति शंभुः शंकरः संभुर्जनिता । स्वयंभुः । विभुः व्यापकः । प्रभुः स्वामी
शं-सं-स्वयं-विप्राद् भुवो डुः ५।२।८४ ४७ पूधातुथी देवता मा इत्र प्रत्यय थाय छे. पुनाति
पवते वा पवित्रोऽहन् ।
पुत्र इत्रो दैव ते ५।२।८५ ४८ पू धातुथी शुभां इत्र प्रत्यय थाय छ. ऋषि ने
साभा पूयतेऽनेनेति पवित्रोऽयमृषिः । दर्भः पवित्रः ।
ऋषि-नाम्नोः करणे ५।२।८६ ४८ लू धू स. खन् चर सह् भने ऋ धातुथी ४२शुभां इत्र
प्रत्यय य.य छे. लुनाति अनेन लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् । लू-धू-सू-खनि-चर-सहा-ऽत्तेः ५।२।८७