________________
न्त ५४२९५ २ ५।२।७५ 3०८ ४१ विद् छिद् भने भिद् थी ठित घुर थाय छे. वेत्तीति
विदुरः । छिद्यते स्वयमेव छिदुरः । भिदुरः ।
वेत्ति-च्छिद-भिदः कित् ५।२७५ ४२ स, जि, इ, पु, भने नश् धातुथी वर [वरप्] कित्
प्रत्यय थाय छे. सृत्वर; । जित्वरः । जित्वरी स्त्री। इत्वरः। नश्वरः ।
सृ-जि-इण-नशः ट्वरप् ५।२।७७ ४३ स्मि, अ-जस् , हिंस् , दीप , कम्प, कम् भने नम् धातुथा
र प्रत्यय थाय छे. स्मयते इत्येवंशीलं स्मेरं मुखम् । न जस्यति अजस्रम् । अजस्त्रं पचति सतत ५४ छे. हिंस्रो व्याधः । दीपो दीपः । कम्रः । नम्रः ।
स्स्यजस-हिंस-दीप-कम्प-कम-नमो र: ५।२१७९ ४४ स्था, ईश् , भास् , पिस् भने कस् पातुया वर प्रत्यय
थाय छे. तिष्ठति इत्येवंशीलः स्थावरः । ईश्वरः । भास्वरः । पेस्वरः। विकस्वरः। मतान्तरे-प्रमाद्यति प्रमद्वरः प्रभाही
स्थेश-भास-पिस-कसो वरः ५।२।८१ ४५ दिद्युत् विगेरे अने भ्राज् विगेरे क्विबन्त श। सि छे.
(१) द्योतते इत्येवंशीलो दिद्युत् । दिद्युती। दृणातीति दत् । गच्छतीति जगत् । जुहोतीति जुहूः जुह्वौ २-१-५७ वक्तीति वाक् । पृच्छतीति प्राट् । प्राशौ। शब्दप्राट् । तत्त्वप्राट् । दधाति ध्यायति वा धीः । श्रयतीते श्रीः । शतं द्रवतीति शतद्रः। स्रवतीति स्त्रः। जवतीति जूः । आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रः । कटप्रवौ २-१-५२. परिव्रजतीति परिव्राट् । (२) विभ्राजते इति विभ्राट । विभ्राजौ। भासते इति माः । भासौ । पिपर्तीति पूः । थूर्वतीति धूः धुरौ ।