________________
३०८
કૃદન્ત પ્રકરણ ૨
५/२/५०
ग्रुज, भुज्, भज्, त्यज्, रज्जू, द्विप, दुप्, द्रुह्, दुह यने अभ्या- हन् धातुथी घिनण प्रत्यय थाय छे. ४-१-१११ योगी । भोगी । भागी । त्यागी | रागी ४-३-५० । द्वेषी । दोषी | द्रोही । दोही । अभ्याघाती । ४-३ - १०० युज- भुज-भज-त्यज-रज- द्विष-दुष- दुह- दुहा
1
३४
ક
भ्याहनः ५/२/५० ३५ वि पूर्व विच कत्थ् सम्भ कप कस् लस भने हन् धातुर्थी विनण थाय छे. विवेकी । विकत्थी । विस्रम्भी । विकाषी । विकासी । विलासी । विघाती | वे विच- कत्थ-स्रम्भ-कष - कस-लस-इनः ५/२/५१
1
૩૬
वृ
मा. भिक्ष लुण्ड जल्प कुट्ट धातुथी आक [टाक] प्रत्यय थाय छे. वराकी । भिक्षाकः । लुण्ठाकः । जल्पाकः । वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः ५|२|७०
૩૭ પ્ર ઉપસ પછી રહેલા ઘૂ ગ. હું પ્રેરણ! કરવી અને જી ધાતુથી इन् थाय छे. प्रसुवतीत्येवंशीलः प्रसवी । प्रजवी | प्रात् सू- जो इन् ५।२।७१ ३८. दक्षि वि+श्रि परि+भूवम् अभि+अम् अव्यथ् धातुथी इन् थाय छे. जयी । अत्ययी । आदरी । क्षयी जि-इण्-दृ-क्षि- विश्रि-परिभूत्वमभ्यमव्यथः ५।२।७२
इ
३८ सृ, घस् अने अद् धातुथी मर [ मरक्] प्रत्यय याय है. सरतीत्येवंशीलः सृमरः । घस्मरः । अदूमरः । सृ-घस्यदो मर ५०२/७३
४० भञ्ज, भास् अने मिद् धातुथी उर [घुर] प्रत्यय थाय छे. भज्यते स्वयमेव इत्येवंशीलं भङ्गुरं काष्ठम् । ४-१-१११ भासते भासुरं वपुः । मेद्यति मेदते वा मेदुरः । भञ्जि भासि - मिदो घुरः ५|२|७४