________________
કૃદન્ત પ્રકરણ ૨ પારાશ ૩૦૭ २८ लष् , पत् भने पद् धातुथा उकण याब छे.
भोगान् अभिलाषुकः २-२-८3। उत्पातुकं ज्योतिः । प्रपातुका गर्भाः । उपपादुका देवाः ।
लष-पत-पद: ५।२१४१ २८. भूषा माणा, क्रोध अर्थात, जु, सू, गृध, ज्वल
भने शुच् धातुथा भने लष, पत् पद् धातुथी अन प्रत्यय थाय छे. भूषयतीत्येवंशीलो भूषणः कुलस्य । मण्डना गगनस्य भाः। प्रसाधनः । क्रोधनः । रोषणः । जवनः । सरणः । गर्धनः । ज्वलनः । शोचनः । अभिलषणः । 'पतनः। अर्थस्य पदनः। मर्थन नगुना२. २-२-८३
भूषा-क्रोधार्थ-जु-स-गृधि-ज्वल-शुचश्चअनः ५।२।४२ 30 यङन्त द्रम् भने क्रम् पातुथा अन थाय छे.
कुटिलं द्रमतीत्येवंशीलः दन्द्रमणः चक्रमणः ४-3-८२,८० द्रम-क्रमो यङ: ५।२।४६ 3१ यङन्त यज, जप, दश् भने वद् धातुमाथी ऊक प्रत्यय
थाय छे. भृशं पुनःपुन र्वा यजतीत्येवंशीलो यायजूकः । जंजपूकः । दन्दशूकः । वावदूकः ।
यजि-जपि-दंशि-बदाद् ऊकः ५।२।४७ ३२ जागृ धातुथा उकप्रत्यय याय छे. जागर्तीत्वेवंशीलो जागरुकः
जागुः ५।२।४८ 33 शम् विगेरे आ3 धातुयी इन् [घिनण्] प्रत्यय याय छे.
शाम्यतीत्येवंशीलः शमी। दमी। तमी। श्रमी। भ्रमी। क्षमी । प्रमादी । उन्मादी । क्लमी । ४-3-५५ अमष्टकाद् घिनण् ५।२।४९