________________
पञ्चमोऽध्यायः द्वितीयः पादः
कृदन्त-प्रकरणम् २ [अद्यतनी हस्तनी परोक्षा वर्तमाना वर्तमानकृदन्तश्च ] १ श्रु-सद-वस्भ्यः परोक्षा वा ५।२।१ उपशुश्राव । उपससाद २ तत्र वसु-कानौ तद्वत् ५।२।२ शुश्रुवान् । सस्वजानः ३ अद्यतनी ५।२।४ व्याघ्रमैक्षिष्ट ४ विशेषा-ऽविवक्षा-व्यामिश्रे ५।२।५ ऐक्षिष्ट मृगं सीता ।
अद्य ह्यो वा ऐक्षिष्महि मृगम् ५ अनद्यतने ह्यस्तनी ५।२७ अजयत् ६ कृता-ऽस्मरणा-ऽतिनिह्मवे परोक्षा ५।२।११ सुप्तोऽहं
किल विललाप । नाऽहं कलिङ्गान् जगाम ७ परोक्षे ५।२।१२ धर्म दिदेश तीर्थकरः ८ अविवक्षिते (इथस्तनी) ५।२।१४ अभवत् सगरो राजा ९ वाऽद्यतनी पुरादौ ५।२।१५ अवात्सुरिह पुरा छात्राः १० स्मे च वर्तमाना ५।२।१६ पृच्छति स्म पितरम् । वसन्तीह
पुरा छात्राः
११ सति ५।२।१९ नमति । पचति । मासं न भक्षयति १२ शत्रानशौ, एष्यति तु स-स्यौ ५।२।२० गच्छन् । यास्यन् १३ वा वेत्तेः क्वसुः ५।२।२२ विद्वान् १४ पूङ्-यजः शान: ५।२।२३ पवमानः । यजमानः १५ वयः-शक्ति-शीले ५।२।२४ कतीह परान् निन्दमानाः