SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ૨૯૮ कृदन्त-प्रकरणम् १ ३४ तिक-कृतौ नाम्नि ५।११७१ शान्तिः । वीरभूः । वर्धमानः ३५ कर्मणो ऽण् ५।१।७२ कुम्भकारः । तन्तुवायः । पापघातः । ३६ गायो ऽनुपसर्गात् टक् ५।११७४ वक्रगः । सामगः। सामगी ३७ आतो डो ऽ-द्वा-वा-मः ५।११७६ गोदः । जलदः । ३८ आशिषि हनः ५।१।८० शत्रुहः । पापहः ३९ क्लेशादिभ्योऽपात् ५।१।८१ क्लेशापहः । तमोपहः । ४० कुमार-शीर्षाद् णिन् ५।११८२ कुमारघाती शीर्षघाती ४१ अचित्ते टक् ५।१।८३ वातनं तैलम् । पित्तनं घृतम् । ४२ ब्रह्मादिभ्यः ५।११८५ ब्रह्मनः । कृतघ्नः । वृत्रध्नः ४३ कुक्ष्यात्मोदराद् भृगः खिः ५।१।९० कुक्षिभरिः । आत्मभरिः ४४ अर्होऽच् ५।१।९१ पूजार्हः साधुः । पूजाऱ्या साध्वी ४५ आयुधादिभ्यो धृगो ऽदण्डादेः ५।१।९४ धनुर्धरः । ४६ हगो वयो-ऽनुद्यमे ५।१।९५ अस्थिहरः श्वशिशुः । मनोहरः ४७ रजः-फले-मलाद् ग्रहः (इ.) ५।१।९८ रजोग्रहिः कञ्चुकः । ४८ शकत्-स्तम्बाद् वत्स-बीडौ कृगः ५।१।१०० शकृत्करि ४९ संख्या-ऽहर-दिवा विभा-निशा-प्रभा-भास्-चित्र-कर्नाद्य न्ता-ऽनन्त-कार-बाहरुर-धनुर-नान्दी-लिपि-लिवि-बलिभक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनि-दोषा-दिन-दिवसात् ट: ५।१।१०२ संख्याकरः ५० हेतु-तच्छीला-ऽनुकूले ऽशब्द-श्लोक-कलह-गाथा-वैर __चाटु-सूत्र-मन्त्र-पदात् ५।१।१०३ यशस्करी विद्या ५१ भृतौ कर्मणः ५।१।१०४ कर्मकरः । कर्मकरी दासी
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy