________________
२८७
कृदन्त-प्रकरणम् १
१५ शकित कि - चति-यति-शसि सहि-यजि-भजि - पवर्गात् ५।१।२९ शक्यम् । तप्यम् । गम्यम् १६ यमि-मदि गदोऽनुपसर्गात् ५।१।३० यम्यम् । मद्यम् । गद्यम् १७ चरे: आस्त्वगुरौ ५।१।३१ चर्यम् | आचर्यम् भवता १८ वर्योपसर्या - वद्य पण्यम् उपेयर्तुमती-ग- विक्रेये ५।१।३२ १९ स्वामि वैश्ये : ५ । १ । ३३ अर्यः स्वामी वैश्यो वा २० नाम्नो वदः क्यप् च ५।१।३५ ब्रह्मोद्यम् ब्रह्मवद्यम् । २१ - वृग् - स्तु जुषेति-शास: ५।११४० आदृत्यः । प्रावृत्यः । २२ ऋदुपान्त्याद् अ- कृषि - वृद् ऋचः ५।१।४१ वृत्यम् । २३ कृ-वृषि- मृजि-शंसि - गुहि दुहि - जपो वा ५|१|४२ कृत्यम्, २४ ते कृत्याः ५।१।४७
"
२५ णक - तृचौ ५।१।४८ पाचकः । पक्ता
२६ अच् ५।१।४९ करः । हरः । पचः । पठः । उद्वहः २७ नन्द्यादिभ्योऽन: ५।१।५२ नन्दनः । रमणः । मधुसूदनः २८ ग्रहादिभ्यो णिन् ५।१।५३ ग्राही । स्थायी । मन्त्री
1
२९ नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ५।१।५४ बुधः । प्रियः । किरः ३० उपसर्गाद् आतो डोऽश्यः ५।१।५६ आह्नः । प्रस्थः । ३१ तन् - व्यधीण श्वसा ऽऽतः ( णः ) ५।१।६४ तानः । व्याधः
अवश्यायः
३२ नृत्-खन्-रञ्जः शिल्पिन्यकट् ५।१।६५ नर्त्तकी ३३ आशिष्यकन् ५।१।७० नन्दकः