________________
पञ्चमोऽध्यायः प्रथमः पादः
कृदन्त-प्रकरणम् १ [कृत्यकृदन्तः सामान्यकृदन्तः उपपदकृदन्तः भूतकृदन्तश्च ] १ आतुमोऽत्यादिः कृत् ५।१।१ घनघात्यः २ कर्तरि ५।१।२ कारकः । कर्ता । पचः । नन्दनः ३ रुच्या-ऽव्यथ्य-वास्तव्यम् ५।११६ रुच्यो मोदको मैत्राय ४ भव्य-गेय-जन्य-रम्या-ऽऽपात्या-प्लाव्यं नवा ५।११७ भव्यः ५ प्रवचनीयादयः ५।१।८ प्रवचनीयो गुरुः शास्त्रस्य ६ श्लिष-शीङ्-स्था-ऽऽस-उस-जन-रुह-ज-भजेः क्तः५।११९
आश्लिष्टः कान्तां कामुकः ७ गत्यर्था-ऽकर्मक-पिब-भुजेः ५।१।११ गतो मैत्रो ग्रामम् ८ क्त्वा-तुमम् भावे ५।१।१३ कृत्वा व्रजति । कर्तुं व्रजति ।
९ असरूपो ऽपवादे वोत्सर्गः प्राक् क्तेः ५।१।१६
___अवश्यलाव्यम् । अवश्यलवितव्यम् १. ऋवर्ण-व्यञ्जनाद् ध्यण ५।१।१७ कार्यम् । हार्यम्। पाक्यम् ११ उवर्णाद् आवश्यके ५।१।१९ लाव्यम् । पाव्यम् १२ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्या-ऽऽनमः
५।१।२० आसाव्यम् १३ तव्या-ऽनीयौ ५।१।२७ शयितव्यम् , शयनीयम् भवता १४ य एत् चा-ऽऽतः ५।१।२८ चेयम् । दा, देयम्