________________
કૃત પ્રકરણ ૧
५/१/१६६ २८५
८५ अ थी पर रहेस हय् धातुथी भूतअजभां वन् [क्वनिप् ] प्रत्यय थाय छे. मेरु दृष्टवान् मेरुदृश्वा । विश्वदृश्वा । विश्वदृश्वानौ । विश्वदृश्वानः ।
शः क्वनि ५।१।१६६
૮૬ કાઁથી પર અનુ પૂર્ણાંક લૅન્ ધાતુથો ભૂતકાળમાં આ [૩] थाय छे. पुमांसमनुजातः पुमनुजः । २-१-८७ अनो र्जने र्डः ५।१।१६८
૮૭ સપ્તમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ભૂતકાળમાં ૩ प्रत्यय थाय छे. अप्सु जातम् अप्सुजम् । अब्जम् । सप्तम्याः ५।१।१६९
૮૮ જાતિ સિવાય પ`ચમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ભૂતકાળમાં ૩ થાય છે. संतोषाजातम् संतोषजम् सुखम् । बुद्धिजः संस्कारः । संस्कारजा स्मृतिः । अजातेः पञ्चम्याः ५।१।१७०
दह जीजे पर लूनअणमा स्वथित् ड प्रत्यय थाय छे. द्वि जतिः द्विजः । न जातः अजः । प्रजाताः प्रजाः । अनुजातः अनुजः । क्षत्रियात् जातम् क्षत्रियजं युद्धम् । स्त्रीजमनृतम् । पुंसा। नुजातः पुंसानुजः 3 - १ -13 | मित्रं ह्रयति मित्रह्नः । अटति अतति वा अः । कायति कामयते वा कः । भातीति भं नक्षत्रम् । खन्यते इति खम् । क्वचित ५|१|१७१
८० भूतअणमां वर्तमान धातुथी त [क्त] अने तवत् [क्तवतु]
प्रत्यय थाय छे. कृतः । कृतवान् ।
क्तक्तवतू ५।१।१७४