________________
૧૯૪
કૃદન્ત પ્રકરણ ૧
८०
८।१।१५३
गच्छति गजगामिनी नारी । कर्तुर्णिन् ५।१।१५३
૭૯ જાતિ સિવાય નામથી પર રહેલ ધાતુથી શીલ અથ'માં બિન્ थाय छे. उष्णं भुङ्क्ते इत्येवंशीलः उष्णभोजी । शीतभोजी । परेषामुकरोति इत्येवंशीलः परोपकारी । वनवासी। मधुपायी भ्रमरः प्रतिष्ठते इत्यवंशीलः प्रस्थायी । अजातेः शीले ५|१|१५४
नाभथी पर साधु अर्थभां वर्तमान धातुथी इन् [णिन् ] प्रत्यय थाय छे. साधुकरोति साधुकारी । चारुनर्ती । सुगामी । साधौ ५।१।१५५
૮૧ કરણ વાચી નામથી પર રહેલ યજ્ઞ ધાતુથી ભૂતકાળમાં કન્ [ णिन् ] प्रत्यय थाय छे. अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी । करणाद जो भूते ५ |१| १५८
८२ व्याय्य (हुभ९) नाभथी पर रहे वि+की धातुथी भूतअजभां નિંદ્ય કર્તામાં ક્રૂ પ્રત્યય थाय छे. सोमं विक्रीतवान् सोमविक्रयी घृतविक्रयी तैलविक्रयी ब्राह्मणः । निन्द्ये व्याप्यादिन विक्रियः ५।१।१५९
८३ अर्भथी पर भूत अभां हन् धातुथी इन् [ णिन् ] थाय ७. पितृव्यघाती । मातुलघाती । हनो णिन् ५।१।१६०
८४ ब्राह्मण भ्रूण सने वृत्र अर्भथी ५२ २हेस हन् धातुथी अभी क्विप् थाय छे. ब्रह्माणं हतवान् ब्रह्महा । भ्रूणहा | वृत्रहा ( - हन् ) ब्रह्म-भ्रूण वृत्रात् क्विप् ५।१।१६१