________________
कृदन्त-प्रकरणम् १
૨૯૯
५२ क्षेम - प्रिय-मद्र भद्रात् खा ऽण् ५।१।१०५ क्षेमंकरः । क्षेमकारः ५३ मेघर्ति भया भयात् खः ५|१|१०६ मेघंकरः । ऋतिंकरः ५४ प्रिय वशात् वद: ५।१।१०७ प्रियंवदः । वशंवदः ५५ कूला- sx - करीषात् कषः ५|१|११० कूलंकषा नदी ५६ सर्वात् सहश्च ५।१।१११ सर्वसहो मुनिः । सर्वकषः खलः ५७ मन्याद् णिन् ५।१।११६ पण्डितमानी बन्धोः
५८ कर्तुः खश् ५।१।११७ पण्डितंमन्यः मैत्रः ५९ शुनी - स्तन - मुञ्ज - कूला- Ssस्य पुष्पात् ट्धेः ५।१।११९ शुनिंधयः । स्तनंधयः ६० वहा ऽभ्राद् लिह: ५।१।१२३ वहलिहो गौः । अभ्रंलिहः ६१ बहु-विध्वरुस्- तिलात् तुदः ५।१।१२४ बहुंतुदं युगम् ६२ ललाट-वात- शर्धात् तपा-ज-हाकः ५।१।१२५ ललाटंतपः ५३ असूर्योग्राद् दृशः ५ | १|१२६ असूर्यपश्या राजदाराः ६४ नग्न पलित प्रिया ऽन्ध-स्थूल- सुभगा ऽऽढ्य तदन्तात् च्व्यर्थेऽच्वेः भुवः खिष्णुखुकञ ५।१।१२८ नग्नंभविष्णुः । नग्नंभावुकः
६५ कृगः खनट् करणे ५।१।१२९ नग्नंकरणं द्यूतम् ६६ नाम्नो गमः खड्-डौ (ख) च विहायसस्तु विह: ५।१।१३१ तुरंग: । तुरगः । तुरंगमः ६७ शमो नाम्नि अ: ५।१।१३४ शंभवोऽर्हन् ६८ पार्श्वादिभ्यः शीङ: ५ | १|१३५ पार्श्वशयः । पृष्ठशयः ६९ ऊर्ध्वादिभ्यः कर्तुः ५।१।१३६ ऊर्ध्वशयः । उत्तानशयः