________________
ઘાતુરૂપ પ્રકરણ ૬ શાકારક ર૭૩ ८० आसू नुव.. आसीन थाय छे. उदासीनः। उपासीनः।
आसीनः ४।४।११५
૮૧ દીર્ઘ કારાન્ત ધાતુઓના 2 ને કિત કે ખિત પ્રત્યય
५२ छतां इरू थाय छे. ज़-जीर्यते . । त - तीर्यते ४. । जु+ य + ति = जीर्यति २-१-६३ था ही ऋतां क्डितीर् ४।४।११६ એ વ્યંજનની પછી રહેલા દીર્ધ ન, કિત તિ प्रत्यय ५२ छता, उरू थाय छे. पृ + तस् - पिपुर + तस् २-१-१३ पिपूर्तः । पिपुरति ।
ओष्ठयादुरः ४।४।११७ ८३ शास् धातुमांना आस् नो अङ्ग अने व्य नथी श३ यता
हित हित प्रत्ययो ५२ छतां इस थाय छे. अशिषत् 3-४-१०। शास्+य [क्य] + ते = शिष्यते । शिष्टः भू.. । शास् + तस् - शिष् + तस् = शिष्टः 4. 3 पु. ६.१. इसासः शासो ऽङ्-व्यञ्जने ४।४।११८ g [પુ પર છતાં અને ૨ કાર રહિત વ્યંજનાદિ પ્રત્યય પર छता, य् भने व नो सो५ थाय छे. क्नोपयति । कण्डतिः ४-3-८२ । देदिवः दिव या लुप् १. १ पु. दि. १.
योः प्वय-व्यञ्जने लुक् ४।४।१२१ ८५ कृत् पातुन की आहेश याय छे. कीर्तयति ।
कृतः कीतिः ४।४।१२२