________________
२७२
ધાતુપ પ્રકરણ ૬
४|४|१११
७६ छुट् व्यन्नाहि प्रत्यय ५२ छत, (१) सृज् अने दृश् ધાતુને નિત્ય સ્વરની પછી મૈં આવે છે, પણ પ્રત્યય કિત્ ન होय तो. अस्राक्षीत् । अस्त्राष्टाम् । अस्राक्षुः । अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः । स्रष्टा । स्रष्टुम् । स्त्रष्टव्यम् । वक्ष्यति । अत्रक्ष्यत् । द्रष्टा, द्रष्टुम् । द्रष्टव्यम् द्रक्ष्यति | अद्रक्ष्यत् । वणी सृष्टः । दृष्टः । सृष्ट्वा दृष्ट्वा પ્રત્યય કિત છે.
अः सृजि:- दशोऽकिति ४|४|१११
>
७७ (२) स्पृश्, मृश्, कृष्, तृप्, दुप्, અને ઘૃણ્ ધાતુને વિકલ્પે સ્વરની પછી રૂ આવે છે, પણ પ્રત્યય કિત્ ન હોય તા. स्प्रष्टा, स्पष्ट । स्प्रष्टुम् स्पर्द्धम् । स्प्रष्टव्यम् । स्पष्टव्यम् । स्प्रक्ष्यति, स्पयति । अस्प्रक्ष्यत्, अस्पर्क्ष्यत् । थे प्रभाणॊ मृश्, कृष् भने सप् । वणी स्पृष्टः । सृष्टः । कृष्टः । सृप्तः । स्पृष्ट्वा । . प्रत्यय डित छे. त्रप्ता, तत । प्ता, दर्ता । त्रप्स्यति, तस्यति, विगेरे. तृप् અને हप् આ એ ધાતુવે છે એટલે ર્ આવે ત્યારે, तर्पिता, दर्पिता । तर्पिष्यति दर्पिष्यति विगेरे. वजी तृप्तः दृप्तः प्रत्यय त े.
स्पृशादि-सृपो वा ४|४|११२
७८ ह्रस्व स्वरान् धातु पित् तु प्रत्यय पर छत, त् मेराय छे. शत्रु जयति क्विप् शत्रुजित् । अनु + सृ + क्त्वा = अनुसृत्य ( क्त्वा ने! य [ यप् ] आहेश छे ) ह्रस्वस्य तः पित्कृति ४|४|११३
ઉમેરાય
૭૯ આન પ્રત્યયની પૂર્વ જ્ઞ હોય તા તે આની પછી ક્ छे. ईश् + अ + आन - इक्षमाणः । वृत् - वर्तमानः । अनुरुध्यमानः । गम्यमानः प्रकाश्यमानः लावे १. ई. अतो म आने ४|४|११४