________________
धातुरू५ ४४२४६ ९९ २७१ ७० मुचादि (मुच् , सिच, विद् , लुप् , लिप् , कृत् , खिद्
सने पिश्) धातुमाने अ [श] वि४२९१ ५२ ७ता स्वरना ५४ी न उमेराय छे मुञ्चति । लिम्पति । तुम्फति । विगरे. मुचादि-तृफ-दृफ-गुफ-शुभोभः शे ४।४।९९ ૭૧ ધાતુને સ્વરની પછી, સ્વરાદિ પ્રત્યય પર છતાં મેં
माराम थाय छे. जम्भति । जम्भयति । जम्भः ।
जभः स्वरे ४।४।१०० ७२ २१॥ प्रत्ययो ५२ छता, रम् धातुने स्व२नी ५७ न्
उमेराय छ, ५२५ ५२।क्षा मने अशि] सिवाय. रम्भयति १-3-3८ । ५५ रेमे । रभते । रभोऽपरोक्षा-शवि ४।४।१०२ ૭૩ ઢમ ધાતુને સ્વરની પછી ઉમેરાય છે, પણ પરોક્ષા
मने अ [शव] सिवाय. लम्भयति। ५५ लेभे । लभते ।
लभः ४।४।१०३ ७४ धुट व्याहि प्रत्यय ५२ ७di, नश यातुने २१२नी
५४ी न् उभे२।५ छे नंष्टा । नंष्टुम् । नंक्ष्यति । अनंक्ष्यत् । नशिता। नशितुम् । नशिष्यति । अनशिष्यत् । नश वेट छ. नशो धुटि ४।४।१०९ હ૫ ધુમ્ વ્યંજનાદિ પ્રત્યય પર છતાં પ્રશ્ન ધાતુના રૂ ને ગુ થાય
छ. मङ्क्ता । मङ्क्तुम् । मध्यति । अमक्ष्यत् । अमाङ्क्षीत् अमाङ्क्ताम् । अमाक्षुः । अमाङक्षम् । अमाक्ष्व । अमाझ्म । मस्जेः सः ४।४।११०