________________
चतुर्थोऽध्यायः चतुर्थः पादः
धातुरूप-प्रकरणम् ६ [धातूनां-आदेशा धातोः, आदिः अट् , वृद्धिः, प्रत्ययस्यादिः इट् ईट्, अट् , धातोः आदिः स्सद्, आगमाश्चेत्यादि कार्यम् ] १ अस्ति-ब्रुवो भू-बचावशिति ४।४।१ भविता । वक्ता २ भृज्जो भजे (नवा) ४।४।६ भर्टा, भ्रष्टा ३ स्वराद् उपसर्गाद् दस्ति कित्यधः (तः) ४।४।९ आत्तः ४ दत् ४।४।१० दत्तः । दत्तवान् । दत्तिः । दत्त्वा ५ दो-सो-मा-स्थ इ: ४।४।११ निर्दितः । अवसितः । मितिः ६ छा-शो वा ४।४।१२ अवच्छितः, अवच्छातः । ७ हाको हिः वित्त्व ४।४।१४ हित्वा ८ धागः ४।४।१५ विहितः । हित्वा ९ यपि चाऽदो जग्ध् ४।४।१६ जग्धः । जग्ध्वा । प्रजग्ध्य १० घस्ल सनद्यतनी-घत्रचलि ४।४।१७ जिघत्सति । अघसत् ११ परोक्षायां नवा ४।४।१८ जघसिथ, आदिथ १२ वे वय ४।४।१९ ऊयुः, ववुः १३ ऋःशू-दृ-प्रः ४।४।२० विशशुः, विशशरुः १४ हनो वध आशिष्यबौ ४४२१ वध्यात् । आवधिषीष्ट १५ अद्यतन्यां वात्वात्मने ४।४।२२ अवधीत् आवधिष्ट-हत १६ इणिको गाः ४।४।२३ अगात् । अध्यगात् १७ णावज्ञाने गमुः ४।४।२४ गमयति प्रामम् अधिगमयति