SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૬ કાલા૪૪ ૨૬૩ ३५ अञ्च धातुने लयमा इ [इट ] थाय छे. आंञ्चता गुरवः। लुभ्यञ्चे विमोहाचे ४।४।४४ ३६ पू १. १. मा. मने क्लिश् पातु ने क्त क्तवतु भने क्त्वा पूर्व वि४४ इट् थाय छे. पूतः । पवितः। पूत्वा पवित्वा क्लिष्टः । क्लिषितः । क्लिष्ट्वा । क्लिषित्वा । पूङ्-क्लिशिभ्यो नवा ४।४।४५ 3७ सह , लुभ् इष् [इच्छ] रुष् भने रिष् धातुमाथा त કારાદિ અશિત પ્રત્યે પર છતાં વિકલ્પ રૂ થાય છે. सोढा, सहिता लोब्धा, लोभिता। एष्टा एषिता। रोष्टा रोषिता । रेष्टा रेषिता। सह-लुभेच्छ -रुष-रिषस्तादेः ४।४।४६ ३८ इव्रे ने हाय सेवा धातुमे तथा ऋध, भ्रस्ज, दम्भ , श्रि, यु, ऊर्गु . २ भृ, शपि (णिगन्त शा धातु) सन् तन् पत्, वृ, ही ऋ २रान्त धातुमे सने दरिद्रा धातुथा स [सन् ] पूर्व इट् वि४६ थाय छे. दिव-दुषति ४-१-१०८ दिदेविषति । ऋ , ईलैति ४-१-१७ अदिधिषति । भ्रस्ज , बिभ्रक्षति, २-१-८८, ८७, १२ बिभ्रज्जिषति विभक्षति, बिभर्जिषति ।। श्रि-शिश्रीपति, शिश्रयिपति । युयूषति, यियविषति । प्रोणुनूषति, प्रोणुनविषति । बुभूर्षति, बिभरिषति । तन् तितंसति, तितनिषति । वृ-वुवूर्षते, विवरिषते । तृ-तितीर्षति, तितरिषति । दरिद्रा-दिदरिद्रासति, दिदरिद्रिषति । स आ न सोए थाय छे ४-3-८४ इवृध-भ्रस्ज्-दम्भ-त्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृ ऋद् दरिद्रः सनः ४।४।४७
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy