________________
२६४ धातुरू५ ५४२११
४।४।४८ ३१ ऋ, स्मि पू ( १ मा भने) अञ्ज अश् (-५) क गृ
द ध (21. ६ मा) भने प्रच्छ पातुथी स [सन् ] पूर्व इट् थाय छे. अरिरिषति । सिस्मयिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । जिगरिषति । आदिदरिषते । आदिधरिषते । पिपृच्छिषति । ऋ-स्मि-पूङञ्जशौ-कृ-गृ-ह.धृ-प्रच्छः ४।४।४८ ४० हन् धातु मने ऋरान्त धातुमाथी स्य नी पूर्व इ थाय
छे. हनिष्यति । अहनिष्यत् । करिष्यति । अकरिष्यत् । स्व, स्वरिष्यति । अस्वरिष्यत् । मृ-मरिष्यति अमरिष्यत् । हनृतः स्यस्य ४।४।४९ ४१ कृत् चत् नृत्, छद् भने तृद् ने मद्यतनी स् [सिच्]
(૩–૪–૫૩) પ્રત્યય સિવાયના ૪ કારાદિ અશિત પ્રત્યયની पूर्व १ि४८ इ थाय छ कस्यति, कतिष्यति। अकस्य॑त् , अकतिष्यत् । नृत् , नय॑ति, नतिष्यति । कृत-चूत-नृत-मृद-तृदो ऽ सिचः सादे र्वा ४।४।५० ४२ गम् पातुथी स २६ मशित प्रत्ययनी पहे। इ थाय छ
५९ सामनेपदम न थाय. गमिष्यति । अगमिष्यत् । संगस्यते । 3-3-८४
गमोऽनात्मने ४।४।५१ ४३ स्नु घातुथी स राति २ मशित् प्रत्ययानी पूर्व इट्
थाय छे. ५२५ मा भने ५४मा न थाय. प्रस्नविष्यति । प्रस्नविता । प्रस्नवितुम् । मा. प्रस्नोप्यते ७. । प्रस्नोता . । स्नोः ४।४।५२