________________
२६२ ધાતુરૂપ પ્રકરણ ૬
४।४।३६ ર૯ ઉ. આ.] ધાતુથી ને દીર્ધ દ જેને અંતે છે
मेवा धातुमाथी ५२ २३८ २मात्मनेही स (सिन् भने आशा: नी पूर्व इ [इट] विक्ष्ये याय छे. अवृत, अवरिष्ट । आस्तीर्घ आस्तरिष्ट । वृषीष्ट, वरिषीष्ट ।
इट् सिजाशिषोरात्मने ४।४।३६ ३० धू [धूम्] सने र विगेरे [औदित् ] धातुमाथी ५२ २३६। म
१२.६ भने त् ४२॥ मशित् प्रत्ययानी पूर्व इ [इट् ] वि४६ थाय छे. (४-४-३२ने। १५५४६) धू, धोता धोतुम् धोतव्यम् धोष्यति अधोष्यत् , त । धविता वितुम् धवितव्यम् धविष्यति अधविष्यत् , त । रघ्, रद्धा रधुम् , रद्धव्यम् रत्स्यति अरत्स्यत् रधिता रधितुम् रधितव्यम् रधिष्यति अरधिप्यत् । मृज, मार्टा माष्टुम् माष्टव्यम् मायति मार्जिता मार्जितुम् मार्जितव्यम् मार्जिष्यति ।
धूगौदितः ४।४।३८ ६१. निष्कुष् यी ५२ क्त क्तवतु नी पूर्व इट् थाय छे. निष्कुषितः ।
निष्कुषः (क्तयोः) ४।४।४० ३२ ज १.५ पने वश्च धातुया क्त्वा प्रत्ययनी पू इट थाय
छ. जरित्या । व्रश्चित्वा । ४-३-२४ ज-वश्वः क्वः ४।४।४१ 33 दम् विगेरे (ऊदित् ) धातुमेथी क्त्वा प्रत्ययनी पूर्व इट्
(4) थाय छे. दान्त्वा दमित्या । शान्त्वा शमित्या । यत्वा देवित्वा । स्यूत्वा । सेवित्वा । अस्त्वा । असित्वा ।
ऊदितो वा ४।४।४२ ३४ शुध् भने वस् १. १ था क्त क्तवतु क्त्वा नी पूर्व इट
थाय छे. क्षुधितः । क्षुधित्वा । उषितः । उषित्वा । ४-3 -32 क्षुध-वसस्तेषाम् ४।४।४३