________________
ધાતુરૂપ પ્રકરણ ૬
४/४/३१ २९१ ૨૪ અદ્યતની ક્રિયાતિપત્તિ અને હ્યસ્તનીમાં જો ધાતુની શરૂઆતમાં સ્વર હોય તે પૂર્વે આ ન મૂકતાં, આદિ સ્વરની વૃદ્ધિ કરવી. मा ना योगभांन ४२सी आटीत् । इष्- ऐषिष्यत् । इष् + अ + त् ४-२-१०६ थी इच्छ् + आ + त् ३-३-१ यी ऐच्छ् अ + त् = ऐच्छत् । मा भवान् अटीत् । स्वरादेस्ता ४ | ४ | ३१
૨૫ ધાતુથી પર રહેલા F કારાદિ અને 7 કારાદિ અશિત્ अत्ययोनी पूर्वे इ [इट् ] थाय छे. लू + ता लू + इ ता = लविता । लवितुम् । लवितव्यम् । याचयाचिता । याचितुम् । याचितव्यम् । याचिप्यति, ते । चुर . १० चोरि-चोरयिता ४. चोरयिष्यति ४. रुद्र - रोदिता ६. रोदिष्यति ४. अरोदिष्यत् ६. अनु + इष अन्वेषिता ४. अन्वेषिष्यति ४. अन्वैषिष्यत् । स्ताद्यशितोऽत्रोणादेरिट् ४।४।३२
२६ तिनी साइटू, ग्रहादि धातुथी आवे छे. निगृहीतिः । fofa: | alonel 41 249, affa: 1 Afta: 1 ते ग्रहादिभ्यः ४|४|३३
૨૭ હૈં ધાતુથી આવે! મૈં [૬] દીધું થાય છે પણ પરક્ષામાં हीर्ध थत। नथी. ग्रहीता । ग्रहीष्यति । ग्रहीतुम् । गृहीत्वा । गृहीतः । गृहोsपरोक्षायां दीर्घः ४|४|३४
-
२८ वृ उ. व आ. अने ही ऋ अशन्त धातुयोथी इट् विस् ही थाय छे, परीक्षा याशी अने परस्मैप सिच सिवाय. प्रावरीता प्रावरिता । वरीता वरिता । तरीतुम् तरितुम् । वृतो नवाऽनाशीः- सिच्- परस्मै च ४१४ | ३५