________________
ધાતુરૂપ પ્રકરણ ૬
४।४।२५
प्रतीषिषति इ ४ । गतिने ज्ञान अर्थ पशु थाय छे. सनीङश्व ४|४|२५
२१०
१८ इ ( लावु ) धातुना परीक्षामां गा थाय छे. अधिजगे । गाः परोक्षायाम् ४।४।२६
२० णि पछी सन् भावे तो अने ङ भावे तो इ ( भावु) नो गा आदेश विडये थाय छे अधिजिगापयिषति, अध्यापिपयिषति । ४-१-४ अध्यजीगपत्, अध्यापिपत् । ४-१-४ णौ सन् - ङे वा ४|४|२७
२१ अधि + इ 'लवु मा धातुनो म्यातिपत्तिमां ने मद्यતનીમાં વિકલ્પે ↑ આદેશ થાય છે. નૈ આદેશને ગુણ્ थता नथी. अध्यगीष्यत, अध्येष्यत । अध्यगीष्ट अध्यैष्ट । अध्यगीषाताम् अध्येषाताम् । ४-3-1 वाद्यतनी - क्रियातिपत्यो गङ् ४।४।२८
"
૧૨ ઘુસ્તની વિભક્તિના પ્રત્યયા લાગતાં ધાતુની પૂર્વે ૬ મૂકવામાં आवे छे. अ + जय् + अ + त् = अजयत् ।
झियातियत्तिना प्रत्ययो पर छतां धातुनी पूर्वे अ [अट् ] यावे हे. अलविष्यत् । अलविष्यत । अयाचिप्यत्-त । महातनीभां धातुनी पूर्वे असावे छे. मा [माङ् ] ना योगभां अ यावतेो नथी. अकार्षीत् । मा भवान् कार्षीत् । अड् धातोरादि स्तन्यां चाऽमाङा ४।४।२९
૨૩૬ ગ.ર જવું, સ્મરણ કરવું, ધાતુ અને અમ્ર ધાતુની હસ્તની માં याहि स्वरनी वृद्धि थाय छे. आयन् । अध्यायन् । आस्ताम् । आसन् । ४-३-१५
४-२-८०
त्यस्तै वृद्धि: ४ | ४ | ३०