________________
ધાતુ૫ પ્રકરણ ૫ કારા૭૦ ર૪૫ ૫૮ ધુટ વ્યંજન અને હેય એવા અને સ્વસ્વર અંતે હેય
मेवा धातुथी ५२ २९सा मनिट स् [सिच्] ना, तादि भने थादि प्रत्यय ५२ छतi सो५ थाय छे. अभैत्ताम् । अभैत्तम् । अभैत्त । अभित्त । अभित्थाः । अकृत । अकृथाः ।
धुड्-हस्वाल् लुग् अनिटः तथोः ४।३७० ५८ इ [इट ] ५७।२७सा स् [सिन् ] ना, ई [ईत्] ५२ छतi,
सो५ थाय छे. इ स + ई = ईन् । इस् + ई स् = ईस् । अलावीत् । अलावीः । ४-3-६५
इट इति ४।३७१ ૬૦ ૬ થી શરૂ થતો પ્રત્યય પર છતાં, પૂર્વને વિકલ્પે લોપાય
छ. हिंस् + हि-हिनस् + धि-हिन्धि, हिन्द्धि । ४-२-८० १-3-४८ थी, स् ६न्त्य छे मारे हन्त्य त्रीने मक्ष२ थाय मेटोस् ना द् या छ. अलविड्व म् , १-3-१०,४८ अलविढ्वम् , अलविध्वम् । २-१-८१ ।
सो धि वा ४।३।७२ ११. अस घातुन स्ना, सहि प्रत्यय ५२ ७di दो५ थाय छे.
असि। वजी ए॥२ ५२ त हाय छे. कारयामाहे परीक्षा
अस्तेः सि इस्त्वेति ४।३।७३ । १२ दुह् , दिह् , लिह मने गुह् पातुमाथी मार स [सक्]
ને, આત્મપદના દત્યાદિ પ્રત્યય પર છતાં વિકલ્પ લોપ थाय छे. दुह् + स + त-दुह + त-अदुग्ध । पक्षे अधुक्षत। अलीढाः पक्षे अलिक्षथाः । गुह-न्यगुह्नहि, न्यघुक्षावहि ।
दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ४।३।७४ १३ स्वरा प्रत्यय ५२ छतi स [स] ना अन दोप
थाय छे. दिश अदिक्षाताम् । अदिक्षन्त । अदिक्षि ।