________________
२४४
ધાતુરૂપ પ્રકરણ ૫
४/३/६६
५५ पा ( पिब ) इ (वु गागु २ ले परस्मैप४) इ (स्मरण
•
४२वु ं गए। २ परस्मैप६) दा संज्ञ धातुभ्यो भू अ स्था धातुयोथी पर रडेला स् [सिच् ] न परस्मैपट्टमां सोय थाय छे याने सोय थाय छे त्यारे इ [ इट् ] थती नथी. अपात् अपाताम् अपुः ४-३-८४ । अगात् । अध्यगात् ४-४-२३ | दा, अदात् अदाताम् अदुः । धा अधात् अधाताम् अधुः । भू - अभूत् । अभूताम् । अ + भू + अन् २-१-५० अ + भुव् + अन् ४-२-४३ अभूवन् ४-२-८२ । स्था, अस्थात् अस्थाताम् अस्थुः । ४-४-८१
पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट् ४|३|६६ ५६ [ ब्रा शा छा रखने सा धातुमाथी पर रहेसा स् [सिच्] प्रत्यय परस्पांविरुध्ये सोप थाय छे. अधासीत् ૪ થા પ્રકાર
પક્ષે
अघ्रासीत् अशासीत्
૧૭
अधात्
अघ्रात्
अशात्
अच्छात्
असात्
""
"
"
अच्छासीत् असासीत्
""
""
""
ܕ
""
29
""
33
- प्रा शा छा -सो वा ४ | ३ |६७
तनादि (तन् विगेरे आडमा गगुना) धातुयोथी पर रहेसा स् [सिच् ] ना, आत्मनेय त अने थास् प्रत्यय पर छतां વિકલ્પે લેાપ થાય છે, વળી લેપ થાય છે ત્યારે ધાતુના अन्त्य न् } ण् મા પણ લોપ થાય છે અને [પ્] થતી नथी. तनू - अतत, अतनिष्ट | अतथाः अतनिष्ठाः । क्षण् अक्षत, अक्षणिष्ट | अक्षयाः अक्षणिष्ठाः ।
तन्भ्यो वा तथासि न्णोच ४ | ३ |६८
"