________________
૨૪૬
ધાતુપ પ્રકરણ ૫
४१३/७५
स्वरेऽतः ४।३।७५
૬૪ અદ્યતનીમાં ાિના આ તે! વિકલ્પે લોપ થાય છે. अदरिद्रीत् अदरिद्रासीत् ४-४-८९ । दरिद्रोऽद्यतन्याम् वा ४ | ३ |७६
૬૫ સન્ વિગેરે સિવાય અશિત્ પ્રત્યયના વિષયમાં વૃત્તિ ના आ नो सोप थाय छे, दरिद्रयति । दरिद्रयते भावे प्रयोग. दरिद्रितुम् । दिहरिद्रासति । दरिद्रायकः । दरिद्राणम् । अशित्यसन्- णकच्णका - ऽनटि ४ ३ ७७
६६ व्यन्नांत धातु पछी दू (ड्य 3 पु. से. व.) ने! सोय थाय છે અને ધાતુને અંતે સ્ વ્યંજન હોય તે તેને રૂ થાય છે. रुध्+द्-अरु न घ् + द्-अरुणध्- २-१-७१ अरुणद्१-३-५१ अरुणत्, अरुणद् । हिंस्-अहिनद्-अहिनत् द् । व्यञ्जनाद्देः सदः ४ | ३ |७८
,
१७ व्यनांत धातु पछी स् ( . २ यु. मे. प.) ना सोप थाय छेने धातु ने यते स्, द् द्वे घ् व्यंजन होय तो तेना વિકલ્પે र् थाय छे, हिंस्-अहिनः, अहिनत् द् २-१-७६. १-३-५१ । भिद्-अभिनः, अभिनत् द् । रुध् - अरुणः, अरुणत्, द् ।
,
सेः स-द-धां च रुर्वा ४ | ३ | ७९
६८ व्यन्नान्त धातुर्थी ५२ २डेला य ने, अशित् प्रत्यय ५२ vai, alu au . rqfaar | 4. qrqfacgà | ß. अपापचिष्यत । परे. - पापचांचक्रे । अद्य अपापचिष्ट । आशीः पापचिषीष्ट । अर्भणि पापच्यते । ४-३-८२ पशु लोलूय, लोलूयिता । लोलूय्यते । योऽशिति ४ | ३ |८०