________________
૨૩૨
धातुरूप-प्रकरणम् ४
५१ हु - घुटो हेर्धिः ४ २।८३ जुहुधि । बिद्धि
५२ शासस्हनः शाध्येधि - जहि ४।२।८४ शाधि एधि जि
५३ अतः प्रत्ययाद् लुक् ४।२।८५ नम
५४ असंयोगाद् ओ: ४।२।८६ चिनु ५५ वम्यविति वा ४ |२|८७ चिन्वः, चिनुत्रः ५६ कुगो यि च ४।२।८८ कुर्वः । कुर्मः । कुर्यात् ५७ अतः शित्युत् ४ २८९ कुर्वन्ति
५८ ना - स्त्योर्लुक् ४।२।९० रुन्द्रः । स्तः
५९ वा द्विपातोऽनः पुसू ४/२/९१ अद्विषः, अद्विषन्
६० सिज् - विदोऽभुवः ४/२/९२ अकार्षुः । अविदुः
६१ द्वयुक्त - जक्ष - पञ्चतः ४ |२| ९३ अजुहवुः | अजक्षुः ६२ अन्तो नो लुक् ४।२।९४ जक्षति । जक्षत् ६३ शौ वा ४।२।९५ ददति ददन्ति कुलानि । जक्षति, जक्षन्ति
६४ श्रश्वाऽऽतः ४।२।९६ क्रोणन्ति । जहति
६५ एषाम् ईर्व्यञ्जनेऽद : ४।२।९७ क्रीणीतः । जहीतः ६६ इरिद्रः ४ । २ । ९८ दरिद्रितः
६७ भियो नवा ४ । २ । ९९ बिभितः बिभीतः
६८ हाकः ४।२।१०० जहितः, जहीतः ६९ आ च हौ ४ । २ । १०१ जहाहि, जहिहि, जहीहि ७० यि लुक् ४।२।१०२ जह्यात्
७१ ओतः श्ये ४।२।१०३ स्यति । द्यति