________________
२३१
धातुरूप-प्रकरणम् ४ ३३ घभि भाव-करणे ४।२।५२ रागः
३४ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादे धुटि
ङिति ४।२।५५ यतः । रत्वा । नतिः । गतः । हतः ३५ यपि ४।२।५६ प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य ३६ वा मः ४।२।५७ प्रयत्य, प्रयम्य । आगत्य, मागम्य ३७ गमां क्वौ ४।२।५८ जनगत् । संयत् ३८ आः खनि सनि-जनः ४।२।६० खातः । सातः । जातः ३९ सनि ४।२।६१ सिषासति ४० ये नवा ४।२।६२ खायते, खन्यते । सायते, सन्यते ४१ तनः क्ये ४।२।६३ तायते, तन्यते ४२ वन्याङ् पञ्चमस्य ४।२।६५ विजावा । वावा ४३ अपात् चायः चिः क्तौ ४।२।६६ अपचितिः ४४ हादो हद् क्तयोश्च ४।२।६७ हन्नः । हून्नवान् । हत्तिः
४५ अ-ल्यादेः एषां तो नो ऽप्रः ४।२।६८ जीर्णः । लूनवान् ४६ रदादम्रर्छ-मदःक्तयो देस्य च ४।२।६९ पूर्णः । उत्पन्नवान् ४७ सूयत्याद्योदितः ४।२७० सूनः । दूनः । लग्नः । मग्नः ४८ व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः ४।२।७१ स्त्यानः ४९ क्षेः क्षी चाऽध्याऽर्थे ४।२।७४ क्षीणः क्षीणवान् मैत्रः ५० १-शुषि-पचो म-क-वम् ४।२।७८ क्षामः । शुष्कः